________________ आगमोद्धारककृतिसन्दोहे . .. 235 अनन्ता अर्थानां जगति विभिदो व्यक्त्यनुसृता, . द्विकास्तज्जात्या भवति विज्ञातमिति विदा / ततो ध्वान्तच्छायाप्रभृतिसद्रव्यपटुता, ती . . जिनोक्तानां सिद्धा प्रमितिपदमाप्तागमततिः नः // 228 / / गुणान् पर्यायांश्चागमततिरिहानन्तगणिता-.. . नुवाच प्रत्यर्थं विबुधगण इत्थं मंतिमयेत् / शिशुक्रीडाप्रायं परमतततौ मानमुदितं, : न चाध्यक्षो बाधो ह्यवगत इहान्यैः कुमतिभिः // 229 // द्रव्ये गुणे परिमितिं न कणाद आह, युक्त क्रियाभिरनुगामिभिरुत्पथाग्यैः / सोक्ता विचक्षणपदाय पराभिलाषै.....: नैपोऽस्ति विप्लव इहागमसम्प्रदाये... // 230 // वैशेषिकेण विदितं कथितं स्वसूत्रे, . व्यावर्त्यधर्मसदृशात्मकमर्थजातम् / / नित्यादिषु प्रमुखधर्ममुवाच शिष्य, आप्तागमोक्तिविमुखैन विडम्बितं किम् ? // 231 / / . साधादिमतेः शिवं कणभुजोऽव्यक्तादितत्त्वावनात् , साङ्ख्याः , शैवमुरारिधर्ममतयो भक्तेश्च वेदान्तिनः / विश्वस्वप्नसमानतामतिगुणाच्छाक्या निरात्मत्वतः, 12. उचुस्तरणे यथा मतिक्रिये (गती) जैनागमास्तद्वयम् / / 232 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust