________________ आगमोद्धारककृतिसन्दोहे 231 धायं धायं गुरूणामनुमतिममलां भृत्यवर्गस्य बाधां.. हारं हारं तदेतच्छिवपदसुभगं सेवनीयं महाङ्कम् // 201 / / जिना दीक्षायाः प्राग् ददति दानं तु शरदः, सदा प्रोक्तं शास्त्र जिनमहादानममितम् / .., यदि श्रित्वा शुद्धागमततिं. दानमयते, तदेतच्छ्रेयस्यै ननु महादानममलम् वा // 22 // नास्ति विशेषो भक्तेः प्रीतेर्जिनपवृपादरे, ह्यागमवाक्यात् सद्बुद्धीनां दानादि (सुकृत) समादरे / सदनुष्ठानेऽस्त्येषोप्यत्रागमे परमादराद्, धामाबाधं सत्साधूनां भवेदत एव हि - // 203 / / त्यक्त्वा गेहं तातं जननी तनूजमिहाङ्गनां.. 1. बन्धुं ज्ञातिं पुत्री पुत्रं मित्राणि च सौहृदान् / जातः साधुस्तत्साफल्यं कालादिविधानतो, विनतः सूरौ चेत् सन्धत्तेऽनघागमसन्ततिम् .... // 204 / / पूजां सत्परमेष्ठिनां यदि भवान् कुर्यात् त्रिसन्ध्यं सदा, पुष्पाद्यैवरसाधनैः शुचितरैर्भद्रान्तिकां सर्वदा (तः) / . सा. चेदागमसङ्गता यदि तदाऽव्यावाधसम्पत्तये, नाम का नो चेत् सा परमार्थसिद्धिविकलं दद्यात् सुरादेः सुखम् // 205 / / ध्याने यो निरतः शुभो मुनिगणः सालम्बने शुद्धिदे, ध्याताऽसौ जिनसम्पदं सुरकृतां छत्रादिकामूर्जिताम् / दृष्टो नैव जिनो न चाऽमरकृता शोभा प्रतीहारिणी, मत्वाऽसौ जिनपागमेभ्य उदितध्यानोऽपरालम्बनः / - // 206 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust