________________ 230 आगममहिमा स्यादागमैकरसिको नर इद्धबोध-स्तत्त्वं शुभं जिनगतं हृदयेऽनुविभ्रत् / ज्ञाता तदीयगुणसञ्चयशुद्धतायाः, स्यात्तत्र तत्र परमादरभाक् च नित्यम् गुराधनतत्परा नर इमे साक्षात् सहस्रात्परे, दृश्यन्ते शुभयोगविघ्नविगमे बद्धादराः स्वल्पकाः / तेषां या परिसेवना सुविधिना साप्यल्पकानां चतो, यः स्यादागमतत्त्वबोधरसिकः स स्यात्तथाचारवान् // 197 / / यो ह्यागमपरतत्त्वमीक्षत इहावर्तान्त्यभागागतो, .. नाऽसौ पश्यति धर्मतत्त्वनिपुणः शास्त्रेऽपवादात्मताम् / यावच्चक्षुषि वर्त्तते तिमिरकं तावद्यथार्था न दृक् , तत् सुज्ञः परमादरे धृतमनाः शुद्धागमं संश्रयेत् // 198 / / सुपात्रं यदानं भवशतसहस्रेषु सुलभ, ' न, जीवानां जातु प्रचुरतरपापाक्तमनसाम् / यदा जीवे भावः प्रचुरतरपक्षकसुभगो, ... महादानं लब्ध्वाऽऽगमततिरसश्चेद्धृदि भवेत् // 199 / / अनन्यावर्तेषु प्रचुरतरसत् पुण्यसुभगं, ... भवेदानं यस्मात् सुरनरगतं सौख्यमतुलम् / अलं मोक्षायैकं भवभयभृतामागममतं, महादानं प्रान्त्ये सततविधिसत्पात्रसहितम् // 200 / दायं दायं मुनिभ्यो विधियुतममलं दानमाप्नोति सौख्यं, . ध्यायं ध्यायं जिनानां निरघविधिपदं यत् करोत्यागमानाम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust