________________ 208 : आगममहिमा धरणं धरणं वृणु घृणु धरणं निजगुणसन्ततिसारमतेः, 1. स्मरणं स्मरणं कुरु कुरु स्मरणं सरणं) संवरनिर्जरमोक्षगुणे / / 61 / / शुक्लं पक्षं निश्रितममलं, रक्षसि भवधारिणमसुमन्तम् / कृतहा परमसुको यदिह त्वा-मागम ! याति निरस्य निवृत्तिम् // 62 / / शस्तः सार्वमुखैः संसारी यः स्यादागम ! तेऽध्वनि पान्थः / प्राप्तौ वीर्यमनाहतमन्ते भूत्वाऽतन्त्रः शिवमत्येति // 63 // स एव सम्यक्त्वधरोंऽशतो वा, पापान्निवृत्तो निखिलाच्च जीवः / सदागमा ! यो भवतामधीनः, परो भवामेध्यकृमित्वरूपः // 64 // देवं गुरुं धर्ममलं भवन्तं, सदागमाङ्गीशरणं समेतः / रहस्यमत्त्वेन समेति चेन्न, हहा ! भवाम्भोधितलं समेति // 65 // . शरणमेति जनो व्यथयाकुलो. यदि परं परिपश्यति पालकम् / भविजनोऽपि तथैव तवागम, ननु भवन्तमपीड उपेक्षते // 66 / / अर्हन् सिद्धो गणपतिरुपाध्याय् आत्तव्रतोऽसौ, सम्यग्दृष्टिः शुचितिनिपुणः सव्रती सुतपस्वीं / चेत्ते शुद्धागमरससुधयाऽऽन्यो भवेद् भावभूतिनोंचेत् संसारकूपे वलयमनुगतः संसरेन्नीच (निन्द्य) रूपः // 67 / / जगति वित्तमशेषविदा मते, परिणमेत् परिणामधरः पुनः / ... ननु तवागमपूर्णविदात्मता समूलनाश उपैति कथं हहा ! " // 68 / / पापं न जात्वेति यतं क्रियायां, गतिस्थितिस्वासनसन्निभायाम् / ध्रुवं समेतीतरथाऽवधेऽपि, परं विशुद्धागमसंस्कृते हृदि // 69 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust