________________ 206 - आगममहिमा नरो भवेद्यदा पुनर्विधूतपापकश्मलः, - सुधर्मसाधनो रो विहाय कालमार्भकम् / / श्रितो भवस्य यौवनं तदा ध्रुवं सदागमान् , विचिन्त्य कार्यमादधाति मोक्षगामी च पुनः // 48 // शस्यते समस्तधर्मवेदिभिः , स मानवो य आगमं समाश्रितः / दूषणं परस्य शंसने मतं, यतस्ततो भवति दृष्टिरावमी // 49 / / आस्तिक्यं किं मतं भो ! विविधमनुपमं लौकिकं चोत्तरं च, प्रेत्यादेवुद्धिराद्यं गदितमनुभयं सार्वसूक्तागमेषु / नित्योऽनित्योऽपि जीवप्रमुख इह मतो मुद्रया स्यात्पदाङ्गया, मोक्षान्तस्त्वागमोक्तेरिति मननमिहानुत्तरं चोत्तरं तत् // 50 // सम्यक्त्वचिह्नानि शमादिकानि सद्भिः प्रशस्यानि तदेव चेद् हृदि / जिनेन्द्रदेवागमवासना-सुधो-क्षितत्वमीक्ष्येत बलीय आप्तैः / / 5 / / शमोऽप्यनन्तेषु भवेषु चीर्णो, निर्वेदसंवेगघृणास्तितादि / परं न जैनागमसंस्कृतं तद् , जाता ततो नैव ममाभिनिर्वृतिः // 52 // सदागमा भो ! कथमहणापदं, गताः सतां वर्णपदादिसाम्ये / उक्ता जिनेन्द्ररिति चेत् तके कथं, प्रमाणमित्यन्यपदं न किं मतम् / / 53 / / सदागमानां भगवान् प्रणेता, प्रघोष इत्थं न सुखाकरः स्यात् / उच्यन्त आप्तैननु शब्दमात्राद्, न चार्थरूपास्तु वचो व्रजन्ति / / 24 // वक्ताऽर्हन् भुवि देशनाश्रयगतोऽर्थस्याश्रितः सन्नरैः , किं सत्यं तकदुच्यते न पुरुषैर्वाच्योऽर्थ आ नो मतः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust