________________ जैनगीता। तत्तस्मिन् स्याद्धिंसानियमो न वै परमार्थतः, सत्याद्यान्यप्येवं तेषां ततो व्रतमार्हतम् . . // 12 / / जीवाजीवौ विश्वे सत्तां सदा धरतोऽन्वयात, हेया ग्राह्याः के केऽत्रेति प्रधारणसंविदि / तत्त्वानि स्युः सप्तेत्यत्र प्रसाधनबाधने, पुण्यापुण्ये क्षिप्ते मान्यान्युदाहरतो नवी // 13 // एतद्यो धरतेऽसुमान् दृढमतिः स्वप्नेऽपि नान्यान् सुरान् , 'धर्मास्तद्वत आदरेण मनुते संसारगांगतान् / सर्वत्रेक्षत ईप्सितार्पणकरं जैनेन्द्रधर्मादरं, सोऽवश्यं शिवमश्नुतेऽत्र यदि वा जन्मान्तरे निश्चितम् / / 14 // अनन्तशो ग्रैव्यभवानऽवाप, महाव्रतानां धरणप्रभावात् / . न प्राप पारं यदसौ स एव, लब्ध्वाऽद एतीह प्रभावतोऽस्य / / 15 / / लोके यथाऽऽश्वासपदं हितेच्छा, मुमुक्षता धर्मधरे तथैव / सम्यक्त्वरूपा निरघा न चेत् सा, सर्वोऽपि धर्मो लवणाम्बुसेकः।।१६।। एतल्लब्ध्वा वमति यदपि प्राप्नुते मोक्षमाशु, वीजं क्षेत्रे फलति रुचिरे योग्यकालेन सम्यक / सामग्ां तु प्रभवति न फलं वीजशून्यं हि जातु, ज्ञात्वैतत् स्याज्जिनवचनरतो यः स जैनो न चान्यः // 17|| / इति षष्ठोऽध्यायः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust