________________ 198 जैनगीता। गच्छन्तः शिवमार्गमेत , उचिताकाशप्रदेशान् विना, . .. नान्याकाशगदेशसंश्रयमगुर्यद्वाऽस्पृशन्तीं गतिम् / ... आश्रित्याऽगुरबाधशाश्वतसुखं सिद्धान् सदा तान्नम, (सिद्धेभ्य एभ्यो नमः,) आत्मा० // 106 / / येषामूर्ध्वमलोकघातिततमाऽस्थाद् पूर्वयोगाद्गतिः, का . कर्मासञ्जनभेदतोऽघजनिता वन्धच्छिदो वाऽऽत्मनः / ..... स्वाभाव्याच्छरमुख्यवस्तुनिवहे यद्वत् सदेभ्यो नमः , आ० // 107 / / गर्भो जन्मजराऽऽधिरोगनिचया नैषां भवेयुः पुरो, .. : निर्बाधं 'क्षतकालमानमपरावृत्तं शिवं शाश्वतम् / .. धामाप्येत जिनोदितात् स्वरमणाच्चारित्रतो मार्गगैरात्मारामपदं स्मरामि नितरां चारित्रमत्युज्ज्वलम् // 108 // मालां चारित्रगुम्फा भविजनततये धारणायात्मशीर्ष, . ग्रन्थित्वैनां ददामि प्रतिपदसुभगां लब्धुमग्यामवस्थाम् / . तेनावाप्नोमि शश्वत्सुखमयपरमानन्दधामेति याञ्चा,....... देवानां सद्गुरूणां सुविहितयतिनां सत्फलाऽस्तु प्रसादात् // 109 / / पूज्याराध्यपदानां नवकं जीवादीनां नवतत्त्व्याऽनु / ... पञ्चकमत्र महाव्रतनद्धं चैत्यादीनि च सन्ति तु सप्त // 110 / / देवः साधुर्धमों रत्नान्याप्तुं ज्ञानं हक्चारित्रे / .. इत्येषा गीता जैनीया षड्त्रिंशदध्यायसमेता // 111 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust