________________ 194 जैनगोता / वर्गस्य त्रितयस्य यः प्रतिपदं घातं विधत्ते मद, .. आचार्यादिगतं भनक्ति विनयं बालान् समुत्साहयन् / तं सर्वं विनयामि सत्पथगतः शृङ्गाष्टकैः सङ्गतं, आत्मा० // 78 // माया नागीव. नित्यं परदररमणा जीवितान्तं करोति, ... चारित्रं पालयन्तो मुनिवरवृषभा भ्रंशमायान्त्यमुष्याः / . . मल्ल्याद्यास्तत्त्यजेत् तां मुनिवृषभ इतो मार्गमार्येशहब्धं, 179 / / लोभः सर्वगुणोज्झितः स्थितपदं यो याति सूक्ष्माञ्चितं, यावत्सद्गृणधारण मतिमतां दुश्छेदभूमि गतः / ...." तं सर्वं परिहृत्य संयमवतां मार्गेऽधुना संस्थितः , आत्मा० // 8 // रागः प्राणभृतां स्वरूपरमणप्राणापहारे पटुर्यद्दष्टो गणयेद् विपर्ययमतिर्बाह्य पदार्थ निजम् / ... . मायां लोभयुतां विशेच्च तनुमाँस्त्यागस्य धामैप तद्, आ० [[81 / / इष्टं हन्तुमुपस्थितं स्वहृदये दृष्ट्वा समुद्भावयेत् , प्राणी द्वेषमनादृतः स्वरमणे वैरानुबन्धप्रदम् / रूपं क्रोधमदात्मकं प्रकटयन्त्यन्तस्ततस्त्यज्यता, आत्मा० 182 / / रागद्वेषवशाकुलाः प्रतिकलं मन्जन्ति बोधादिकं, .. हित्वा सोध्यमनर्थकारिकलहे सर्वस्वनाशे रताः / तन्नैकक्षणमस्य दातुमुचितः स्वस्मिन् प्रवेशो बुधैः, आत्मा० // 8 // रागाद्याक्तमनाः सदा . प्रयतते श्रेष्ठे मते सद्गणैः, सत्यान्यैः परिपातितुं गुणपदाद् दोषैर्जनानां पुरः / अभ्याख्यानमुदीरयेत् कटुफलं तत्सर्वदाऽदस्त्यजेत्, आत्मा० // 84|| P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust