________________ जैनगीता। 161 सर्वत्र पूयाः श्रमणाः समस्तै-धर्मप्रचारो मुनिसङ्गमोत्थः / पोऽत आन्ध्रादिषु संयतानऽमुक् , स्तुत्याः० // 20 // तावद्धि तीर्थ जिनराजगीतं, वर्तेत यावन्मुनिराजसङ्गमः / अतो मयूरोपमिता गृहस्थाः, .. स्तुत्याः० // 21 // धर्मो मुनिभ्यः प्रददे जिनेशैः, परप्रदानाय सभासमक्षम् / वीय धरन्तो मुनयोऽदुरेनं, स्तुत्याः० // 22 // न किञ्चनास्तीह मुनीश्वराणां, विहाय दृष्टयादिगुणान् जगत्याम् / . दुःखस्य मूलं पर इत्थमौज्झन् , स्तुत्याः० // 23 // योग्येषु देशेषु परिभ्रमन्तः, श्राद्धोपदेशेन नवानि कुर्युः / चत्यानि जीर्णानि समुद्धरेयुः, सेव्याः० // 24 // तीर्थानि पूर्वर्षिमहाप्रभाव-विद्योतकान्याप्तमहत्त्ववन्ति / प्रभावयन्तश्च समुद्धरन्तः, सेव्याः० // 20 // कचिद्गहायां विजने वनान्तरे, सान्वग्रभागे सरितस्तटे वा / : निराकुले पण्डितवीर्यवन्तः, सेव्याः० // 26 // उत्सर्गमादृत्य समस्वभावाः, मित्रे रिपौ जीवन आत्मनोऽन्ते / मृतिर्हि येषां क्षणकालभूता, सेव्याः० // 27 // . गुरूपदेशाद् भवितव्यतायाः, प्रभावतः स्वीयसमुद्यमाच्च / लब्धेऽपि मार्गे शिवगा भवित्र्या, सेव्याः० // 28 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust