________________ 160 जैनगीता। नाज्ञानिवन्मधुकरैः समताऽत्र वृत्ते, श्रामण्यमुक्तिसहिता सुगुणावलीष्टा / बोधेन युक्त उदयेप्सुरतो मुनीशः, सेव्याः० // 11 // प्राणाः परैः स्वे परिरक्षणीया, मता न तत्रास्ति दयाप्रचारः। . * प्राणैः स्वकोयैरपि जीवरक्षाः, सेव्याः० // 12 // सत्यं परेपां परमं हि तत्त्वं, दयाङ्गिनां जनमते तु तत्त्वम् / स्वजीवनाशः परहानिमुक्त्यै ( गुरुः ), सेव्याः० // 13 // सत्यं व्यलीकमुदितं ललनादिहेतौ, - रागो द्विषा चात्र पराघबीजम् / त्यजेदलीकं भवभृत्सुरक्षं, . सेव्याः० // 14 // विप्रा यथोत्पादमलीकमुक्त्वा, नादत्तमत्र ग्रहणे मनन्ति / इमे पराक्ये तृणमात्र आज्ञां, _ सेव्याः० // 15 / / परे नियोग विधिमार्गमाहु-रिमे निधाऽब्रह्म. परित्यजन्ति / तैरश्च-मानुष्य-सुराङ्गजातं, . सेव्याः० // 16 // स्वीयं ग्रहं पापमयं परेऽगु-रिमे कृतं कारितमाहृतं पुनः / स्वत्वेन वज्यं न परिग्रहत्वं ( स्तुत्याः), सेव्याः० // 17 / / महाव्रतानां परिपूर्णताय, स्वाध्यायशान्त्योः परिरक्षणाय / त्यजन्ति दोषाकरमन्धभोगं, . स्तुत्याः० / / 18 / / उरीकृतानामवनं सुदुष्कर, क्षणे क्षणेऽन्ये यत आत्मभावाः / / मत्वेति निस्सङ्गतया व्यहार्पः, .. स्तुत्याः० // 19 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust