________________ जैनगीता / / राष्ट्रस्त्र भारमखिलं प्रजयाऽऽयतीक्षो-. ऽमात्यो यथा वहति भूतिकरो नृपाणाम् / श्रीवाचकेन्द्रवितताखिलगच्छसारः, सच्छासनेन जयमेति मुनीशवर्यः // 11 // रत्नानि राजकुललब्धमहांसि जातेः, शस्यानि ते यदि भवन्ति गुणान्वितानि / जीवादिसार्थवहनानि पदानि सन्ति, श्रीवाचकान्तिक उदारतराणि सूत्रैः / // 12 // . सूत्रानुयोगकृतिपु प्रवराः पतन्ति, पादेषु विघ्नविजयाय कृतज्ञतायै / बुद्धा जिनेश्वरमुनीश्वरसङ्गतेपु, वंशस्य वाचकततेरपि शुद्धि (. शास्त्र ) सिद्धथै // 13 // अनुयोगधराः परमेष्ठिपदे, विधिसिद्धपदान् प्रणमन्ति मुदा, अनुयोग इहास्ति जिनेशततो, वरिवर्तति दक्षिणतो भरते / अनुयोग इह गुरुस्कन्दिलसन्मुनिपान्तिपदा समसूत्रगतः, नागार्जुनसूरिवरेण ततो नमति श्रद्धाबलिकः सुजनः / / 14 / / शुभवाचकवंशगता मुनिपा, विदिता जगति स्वाति (सूरि) प्रमुखाः, वरनन्दिकरोऽपि च नन्दिकरो, वरवाचकदेव इहैव मतः / आवश्यकमादिमतं मुनिपै-रुद्देशमुखत्रितये क्रमतो, नन्दिः पुनरध्ययनीयपदं, सकलेऽप्यनुयोगविधौ यमिनाम् / / 15 / / यथा मुनीशः सकलेऽपि शास्त्रे, बिभर्ति मुख्यत्वममानमाप्तितः / तथैव मुख्याः खलु वाचकेन्द्रा-स्ततो भवेज्जैनवरो नतस्तान् // 16 / / इति चतुर्थोऽध्यायः / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust