________________ 137 जैनगीता। दुष्पापा जगतीह जैनमतिनी श्रद्धा समस्ताङ्गिभि. स्तस्या दुष्करमेव सौम्यमनसा मुक्त्यै समाराधनम् / प्राप्तौ विघ्नकराणि कर्मदलिकान्युद्वेष्टयेद्भव्यता ssरम्भार्थादिकुमोहरक्तमनसः स्याद्दष्करं पालनम् धारणा केषाञ्चित् फलभाजनान्तसुभगा श्रद्धा नराणां यतः, संसारं भ्रमतां भवाश्रितिमतां विघ्नोत्करोद्भूतयः / स्वल्पान्येच हि साधनानि मतिमत्संसर्गसारोद्भवान्येतान्यात्मबलातिरिक्तसहितान्यर्थप्रदानीह नो 283 लभ्येयं भवभावतानववता . तो नेतरेऽर्हाः श्रुतौ, चिन्तामण्यमरद्रुमाइतिपरा नेच्छान्तरा सत्कृतिम् / लब्धेष्वेषु भवेन्न चेन्मुधिकया तेपामनाराधना, तत्साध्यं फलमश्नुतेऽत्र तदिवाईच्छासने सद्रुचिः // 29 // आप्या श्रद्धा सुखं स्यान्निजपरिजनगः स्याद्गणानों समूहो, मार्गानुश्रायकर्वी मुनिपतिकथिता पञ्चयुक्ता च त्रिंशत् / उप्तं धान्यं प्रभूतं भवति यदि भुवि शर्कराद्यं न भूरि, श्राद्धानों भाग्यमेतत् प्रचुरतगुणैर्वासितं यत्कुटुम्बम् // 30 // एषां गुणानों सुलभा स्वसत्ता, स्वजन्मनः प्रामुनिशस्तरूपा / . हेतुर्भवेत्तत्र सुभव्यतैव, भाग्योदयोऽप्यर्हगुणालयेषु // 31 // निजगृहं पुनराप्तसुसंस्कृति, यदि भवेत् सुकृतावनवर्धने / ::. इतरथा तृणपुञ्जसमुद्गम-सदृशमेव न रक्षणवर्धने // 32 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust