________________ 130 जैनंगीता / सङ्ख्यातीताः स्त्रियोऽगुः शिवपदमसमं प्राप्य कैवल्यमयं, प्रैवेये ते हि जग्मुः सचरणभविनो ये नु चैते पुमांसः / / तत्रेयुर्यऽप्यभव्या न च पुरुषवरा नैव चैता अनाद्यं, प्राप्याऽस्थनां सञ्चयं स्युस्तदपगत शुभस्यास्ति वाचां प्रसारः / / 5 / / श्रीआदिनाथेन विधेर्विधात्रा, बोधाय मुक्ते भरतानुजस्य / आर्ये, ततश्चाप स बाहुसाधु-निर्ग्रन्थयो ह्यमितप्रभावे // 57 // .... चलितमपि चरित्रान्नेमिनाथस्य बन्धु, - व्रतपथदृढतायै योपदेशं ततान / !: स्थिरतरचरणोऽसौ बोधमाप्य प्रजात...... . स्तत इति न समोऽयं राजिमत्याः प्रयत्नः / / 58 / / भूपेषु वयों नृप आर्हतः श्री-सुहस्तिपादाम्बुजभृङ्गरूपः। श्रीसम्प्रतीति भरतं सशोभ, चकार यश्चैत्यमुखैर्विभूपैः / / 59 / / सुहस्तिनस्ते भरते त्रिखण्डे, स्वदीक्षितानेकमुनीन्द्रवर्यैः / प्रस्तारयामासुरनेकशाखा-प्रशाखयाऽशेषधरां सुसाधून् // 60 // तानाचार्यान् विविधविधिना पालयन्ती जिनानां, .. धर्मस्योग्रां सकलसुकृतिनां भाविमोक्षप्रधानाम् / ख्याति चक्रे प्रवचनयशसे सोदरेणाप्तसङ्गान् , नाम्ना यक्षा प्रवरमतिधनापार्यगिर्याख्यधा... // 6 // मात्रा गुरुभ्योऽर्पित आर्यवज्रः, षण्मासमात्रामवयस्कबालः / स्वोपाश्रये तं धृतवत्य आर्याः, कथं न सङ्घस्तदुपक्रियां स्मरेत् // 62 / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust