________________ 124 जैनगीता। न धर्महेतुतो मता तनुर्ममत्वसाधनं, .. तदाऽम्बराणि किं ततस्तथाभूतानि सन्ति न? // 14 // . 2. : पत्यौ मृते तदनुकश्चिदिहाङ्गनाजनः, . . स्नेहाद्विशेद्यदि चितां जनतासमक्षम् / तस्यास्ति दुस्त्यजमिदं किमु चीवरं यद्, - नग्ना न सन्ति बहुशः किमु * योगिकान्ताः ? // 15 // ,, .. स्थानानि सन्ति ललनाङ्गगतानि जीव संसक्तिमन्ति यदि नैव ततश्चरित्रम् / तासां तदा पुरुषकायगतानि कि नो, चिह्न गुदे जठरभाग उदीक्ष्यतेऽङ्गी ? // 16 // षटकायजीवयतनाप्रयतस्य न स्यात् , ....... ........... पापस्य लेश इति वारिधरेषु सिद्धाः / न ह्यङ्गनासु यतना नहि, जीवबोधात् , . तत्केवलं चरणयुक्तममूषु (न स्यात् ) किं न ?... // 17 // अध्येतुमर्हा नहि दृष्टिवादं, स्त्रियस्तदाऽऽसां किमु केवलं स्यात् / न जातिहीनाय चरित्रदानं ततो न किं सोऽव्ययमाप्नुयान्नो ? // 18 // जिनादिकल्पा न भवेयुरष्टा-व्यानो(उ)नवर्षा विधिशास्त्रवाक्यात् / एकोनत्रिंशच्छरदामधस्ता-च्छामण्यभावोऽपि न केवलं किम् ? // 19 // भवेन् मनः पर्ययवेदनं न हि, त्यक्तो न यावद्गहकार्यभारः / ततो न किं स्यात्स्वकलिङ्गशून्ये, सार्वश्यमुक्ता कथमत्र भक्तिः // 20 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust