________________ जैनगीता। 123 शिष्यार्पणान्मुनिपतिभ्य उपार्जितं प्राग, .. / यत्तीर्थनाम जिनपतेः परिवन्दनायाः / तद्धारितं फलभरं सुनिकाचनेन, सेवापराभवभवोद्दलनाय दीक्षा // 7 // मगधदेशविभुर्नपनायको, विविधकूटभरेण समर्जयन् / . ,.. बहुतमा ललना जिनवीरतः श्रमणमार्गमयं समतारयत् // 8 // विविधशास्त्रसुधारससेकतः, (फल) श्रमणवृत्तिरुदग्रफलानता / स्वयमशक्तित उग्रप्रसक्तितो, भवरतोऽपि परान् कुरुते मुनीन् // 9 // नरा यथा मोक्षविमार्गणोद्यता-स्तथैव नार्यो भवभावभेदिकाः / दुर्गं सुदुर्ग व्यतिवृत्य मोह-मनन्तबन्धान प्रविनाशयन्ति // 1 // सम्यक्त्वलाभात् प्रथमं सुदीर्घा, क्षेया स्थितिर्मोहनृपस्य तीव्रा। अतीत्य तां चेल्ललनाः समीयुः प्रयान्ति कैवल्यमिमा ( ममूः). न चित्रम् // 11 // स्त्रीत्वस्य हेतुर्यदभूदमुं सा-ऽनन्तानुबन्धं क्षयितुं समर्था / सा किं न शेषाः प्रकृतीः क्षिपेत, भागे ह्यनन्ते बलमेव तासाम् // 12 // / दर्शने विबन्धकं च कर्म यत् प्रगीयते, क्षेपकोऽस्य साधुतोऽपि निर्जरेदसङ्ख्यकम् / / अस्ति चेत् समर्थतांऽङ्गनाजने तदाश्रिता, तदा सदा स किं भवेन्न साधुतापदान्वितः // 13 / / / 'न चाम्बरं विरोधभाक् चरित्रसम्पदा मतं, ... ...: यतस्तनोन किञ्चिदन्यदाश्रितं ममत्वकृत् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust