________________ 120 जैनगीता। याच्यं परेभ्यो मुनिमियदेतद् , मुधाऽस्य हानं विहितं किमेभिः। . दोषोज्झितं तन्मुनिभिगृहीतुं, युक्तं यतो याचितमेव तेषाम् // 63 / / अकल्पितं न लभ्यते परं पचिक्रिया यदा, मनो दधत्तु साधुषूद्यतं तदा तु दोपितं तकत् / अरण्यसूतकादिकेऽपि दानशून्यपाचनं, ततश्च शक्यतोत्थितो मुनीशधर्म आहितः // 64 // फलं दातुर्दानात् परिणतिदिशामाश्रितमिति, मुनित्वाप्ति प्रेत्याप्स्य- इति मनसा ह्यभिलषन् / असौ दुष्करकारस्त्यजति च सदा दुस्त्यजमिदं, न जात्वर्थ(घ) लेखे लभत उदित लेखविगतम् // 65 // दाता चेद्भवतीदृशो मुनिमभिप्रेत्याघराशिं क्षिपेद् , द्रव्यं चेद्रहितं विशुद्धिविधिना पापं क्षिपेद्भरिशः / किन्त्वल्पं विदधाति नूतनमयं पापं परं नानुगं, पुण्यं साग्रमुपैति वोधरहितो दाताऽशनादेर्मुनौ // 66 // तारकं भवोदधेः समर्पकं गुणावले, शोषकं तमोदले विवोधकं शमाचले / आश्रवाम्बुनाशने निदाघतापसन्निभं, . मोक्षसार्थवाहमेनमर्चतान्मुनीश्वरम् // 6 // भवसागरतीरमभिप्लवनं वरसंवरनिर्जरणोन्मिलितम् , . 'जिनमार्गमनुश्रयितुं प्रवणं परितर्पयतीह निरीहजनम् / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust