________________ 116 जैनगीता। ज्ञानादिषु प्रतिज्ञां चेद्यावज्जीवितमाचरेत् , स, ततः साधुत्वमागत्य प्राक् सामायिकमाश्रयेत् // 34 // बुद्धा यदा भवगता गुणशून्यताऽग्ऱ्या, ....... जन्मान्तकाऽऽधिदहनेन जगद्विदग्धम् / . त्राणं गुणौघसहितं परिमुच्य धर्म, नान्यत्ततो भवममुं परिहतुकामः // 35 / / गृहं त्यक्त्वा दीप्तालयसममिदं स्वार्थनिरतं, - कुटुम्ब पापालेनियतमनुभूतं भवगतम् / .... मयैवैकेनेदं विविधगतिपूद्दामदमनं, __विनैकं धर्मं नो पर इह परत्राऽपि सुखदः // 36 // ततोऽहं प्रव्रज्यां गुरुवरसमीपाद् वरतरां, .. गृहीत्वा पापालेनिजकमभिरक्षामि झटिति / विचिन्त्यैवं जीवो गुरुपदमितो याति मुनिताम् // 37 / / त्यागः सचित्तस्य समानभावा, भ्रमिस्तु भृङ्गेण धरातले शयः / केशस्य लोंचो भ्रमणं पृथिव्यां, चर्या मुनेस्तद्धरणे गुरुः सति // 38 // तं मुण्डयेच्छुद्धतमे मुहूर्ते, भवेद्विशिष्टः परिमुण्डने विधिः / ततो विधौ शास्त्रकृता विभिन्न-मादेशयुग्मं कथितं यथार्थम् // 39 / गार्हस्थ्ययुगा न सचेतनादीन् , बुध्यन्त आप्ता न यतः स्वधीतिम् / पटकायभेदान् सविशेषबोधा-ज्ज्ञात्वा तदीयां यतनां विसेध्युः / / 40 // महाव्रतानामपि लन्धबोधाः, सम्यक् परित्यागपरीक्षणेषु / सलब्धपारार, श्रमणा द्वितीये, स्थाप्यन्त आयश्च्छिदयाभिधाने।॥४१॥ करन P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust