________________ जैनगीता। आजन्मभाविनि कलानिचये यदीदं, किं तर्हि नैकभवसाध्यफले चरित्रे / / तत्राऽस्ति योगजकृतिर्बहिरात्तहेतु रात्मोद्धतिः पुनरिहान्तरसाधनाढ्यः // 21 // छात्रत्वं यदि न त्यजन्ति सकलां विद्यां ग्रहीतुं गता, मन्दं मन्दमनुश्रयन्त उदितां तां शिक्षमाणा अपि / अव्याबाधपदैषिणोऽपि हि तथा श्रामण्यमल्पं गता, यत्कर्माऽस्ति घनं भवैरगणितबद्धं च क्षेयं हि तत् // 22 // ऋद्धौ कीर्ती क्रियायां गिरिवरचटने ग्राममन्यं यियासो, विद्यायां गेहचित्यां क्षितिगृहकरणे कूपभित्त्यां कृषौ च / मन्दं मन्दं प्रवृत्तः स्थिरकृतिरुपयात्यन्त्यमुग्रेऽपि कार्य, किं तर्हि मोक्षसिद्धयै चरणमनुचरन् शस्यते नाल्पमिच्छन् // 23 // यथा जनेषु स्खलना भवित्री, सर्वेषु कार्येषु जनप्रसिद्धा / तथान्तरङ्गारिजयप्रवृत्तौ पञ्चेति भेदाः श्रमणत्व उक्ताः // 24 // अज्ञानसंस्कारविमोहमादैः, कश्चिद्भवेद्रागयुतोऽथ साधुः / शरीरयुक्तेपूपकारकेषु, स संयमी सन् बकुशाभिधानः ||25|| कषायदोषाद्विनिमोहनाच, भवेत्कषायी वितथाढतिश्च / आचारमार्गे ( ज्ञानादिकेपु ) प्रयतोऽप्यरागे, कुशीलसञ्जः स . मुनिर्विगीतः // 26 / / तपस्तन्वतः शुद्धसाधुप्रतिष्ठा- पदस्योद्भवेल्लब्धिरुदाररूपा / सैन्यं नयं चक्रधरस्य दाम्येत् , कुप्येत् कदाचिञ्च कुतोऽपि हेतोः // 27 // P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust