________________ जैनगोता। सिद्धः प्रतिबोधनाय गुरुणा रक्तस्य बोद्धे मते, .. न्यस्ता सुन्दरपुस्तिकाऽस्य विमले जैनेन्द्रधर्मे मतिः / पूज्य-श्रीहरिभद्रसूरिरचिताऽस्याऽऽलोकनेऽजायत // 31 // त्रिधोदिता जिनागमा अनन्तर-परम्परा-......: ऽऽत्मस्वरूपभेदतः. पुनर्द्विधाऽर्थसूत्रतः / द्विधाऽपि वर्ततेऽधुना परम्पराभिधानको, जिनेशशासने मुनेः परम्पराविहानितः / सुपुस्तकाश्रितस्ततः स एव पूज्यतामिह मत्वैवं शासनस्यानुपमहितकरं पुस्तकं तत्पुरोगैनके कोशाः कृताः सत्पुरुषवचनतः शासनोत्तेजना नेके श्राद्धोत्तमास्तु विविधविधियुतान्याचरन्ति प्रकामे, तत्तद्वैचित्र्यभानु तप उदयकृते यापने तद्विलेखान् // 33 // यथा जिनेशभक्तितः * बहुप्रकारिकार्चना, . . जिनेश्वरेषु पूजने तदीयविम्बसंहतेः / तथा जिनेशशास्त्रवृन्दभक्तिभारिता जनाः, ...... सुशास्त्रबोधिनस्तदाश्रयाँश्च पूजयन्ति वै // 34 // अतः श्रुते समीरितं विधाऽऽवृतेर्विबन्धन, . बाधनाच्च बोधि-बोध-तद्गताऽङ्गसंहतेः / क्षयं तु चेत्समीहते प्रकाममात्मकाम्यया, . . . निषूद्यमं तदावृतेः क्रियात् सुपुस्तकान्वयात् // 35 / / चैत्यानां नूतनानां वितनुत उदितां सक्रियां यद्धनाढ्या, . उद्धारं प्राक्तनानां विविधपुरयुजां तन्वते भक्तिनम्राः / / P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust