________________ सन्दोहे आगमो- 1 प्रतिसमयं जीवानां योगेन गृहीतानां कर्मणां सप्तधा बन्धः / तत्रापि अशुभानां विशेषेण निकाचिता- पञ्चसूत्रद्वारककृति- नामशुभकर्मणां विशेषेण पारम्पर्य भवति / श्रूयते च मरुभूति-कमठादीनां वैरानुबन्धपारम्पर्यम्, अत आह वातिकम त प्रणिधानसूत्रस्यैतस्य पठनादेरशुभानि निकाचितानि कर्माणि पारम्पर्येण हीनानीति निरनुबन्धानि स्युरिति / वर्तमानान्यपि निकाचितान्यशुभकर्माण्याश्रित्याह-'भग्गसामत्थे'त्ति / ज्ञाननादीनां कर्मणां // 179 // यद्यत् ज्ञानावरोधादिसामर्थ्य तत् सर्व सामर्थ्य पठनाद्येतस्य भनक्ति / कुतः पुनरेवमित्याह'सुहपरिणामेणं'ति / प्राक् तावत् प्राणिधानमत्रस्यैतस्य पठनादेरशुभकर्मणां शिथिलीभवनाद्युक्तं, तत्राप्येतदेवैतज्जन्यः शुभः परिणामः कारणं, पर तत्रार्थगम्य एषः। अत्र तु निकाचितानां सामर्थ्य भङ्गाय विशेषतस्तस्य कारणत्वात् साक्षादुक्तिः। सत्सु कर्मसु विवाधनस्वभावेषु कथं स्याद्भग्नसामर्थ्य मिति दृष्टान्तेन तद् दृढयति कडगबद्धे विव विसे'ति / यद्यपि विषस्य लेशोऽपि प्राणवियोजनस्वभावः, सहस्रवेधिनस्तु तस्य किं हि वाच्यं, परं तादृशमपि विष प्रतियोगेन मन्त्रेण ) IPI वा तथा प्रतिहतसामर्थ्य भवति, यथा यत्र तत्र सक्रान्तं पूर्व तत्रैव तिष्ठति, न तु प्रसरमादधाति / तद्वदत्रादिप्रणिधानसूत्रस्यैतस्य पठनादेरुत्पन्नेन. शुभपरिणामेन निकाचितान्यप्यशुभकर्माणि निरनुबन्धानि कृत्वा भग्नसामर्थ्यानि क्रियन्ते / तत एवाह-'अप्पफले सिआ सुहावणिज्जे सिआ अपुणभावे सिय'त्ति / तदेतनिकाचितमशुभं कर्म निरनुवन्धं भग्नसामर्थ्य च जातं, ततस्तदल्पफलं सुखापने- JAI यमपुनर्भावि च स्यादिति / तदेवं अशुभकर्माण्याश्रित्य प्रस्तुतप्रणिधानसूत्रपाठादेः फलं प्रदाऽथ शुभकर्माश्रित्य तदाह-'तहा आसगलिज्जंती'त्यादि, यावत् 'परमसुहसाहगे सित्ति / यद्यपि 'कृत्स्न-- ID // 179 // | कर्मक्षयो मोक्ष' इत्यादिवचनाद् भवितुकामानामसुमतामशुभकर्मानुबन्धा इव शुभकर्मानुबन्धा हेया एव, परं Ac.Gunratnasuri M.S. Jun Gun Aaradhak Trust