________________ आगमो- 11 सूत्रकृताङ्गीयाचाराध्ययने 'अत्थि पुण्णं च पावं चेत्यादिनैकान्तिकी पापवत्ता निषिध्यतेऽसुमता; परंत पञ्चसूत्रद्वारककृतिसा साधूनां देश्यपुरुषापेक्षिका, अत्र तु भवितुकाम आत्मा स्वयमाह-'पाप' अहमस्मीति शेषोऽत्र / वार्तिकम अनादिकालात् मिथ्यात्वादिना निबिडकर्मबन्धोदयकारणेन युक्तत्वाद्युक्तमेव पापरूपत्वमात्मनः। यद्यपि सन्दोहे | लब्ध्यपर्याप्तिकनिगोदान् विहाय न कोऽप्येकान्तपापभाग् जीवः, न च लब्ध्यपर्याप्तकनिगोदत्वं नित्य॥१७५॥ | मिति न स्यात् अशुभकर्मपुद्गलरूपपापेन सर्वदा पापमयत्वमित्याह-'अणाइमोहवासिएत्ति। यद्यपि सर्वेषां कर्मणां ज्ञानावरणीयादीनामबाधिताऽवस्थोदयादिगना, न च ज्ञानावरणीयादिषु किश्चिदपि | कर्म सादि सादिसान्तं वा, तेषां विकल्पद्वयस्यैवानाद्यनन्तसान्तरूपस्यैव भावाव, परमष्टस्वपि तदेवैकं | मोहकर्म, यस्योदयः सादिसान्तोऽपि भवेत् , अन्यथोपशमश्रेण्यादेरयोगात् , परमत्र वासितशब्देन D. सत्तागतत्वं सूच्यते / सत्तापेक्षया तु मोहोऽपि विकल्पद्वयमेवानाद्यनन्तसान्तरूपमेवोपयाति। अक्षीणमोहा DI सर्वेऽप्यसुमन्तोऽनादिमोहसत्ताका एव भवन्तीति योग्यमुक्तम्-'अनादिमोहवासित' इति / अत्र च पूर्व| पूर्वहेतुता / यतो मूढस्ततः पापः,यतश्च पापः अत एवानादिमोहवासितः। अथानादिमोहवासनातः किं जातमि: 11 त्याह-'अणभिन्ने भावओ हियाहियाण'ति / एकेन्द्रिया अपि जीवस्वभावतया विदन्त्येव सर्वे सुखं हितत्वेन. दुःखं चाहितत्वेन, विकलेन्द्रियाश्च न सुखदुःखे हिताहिततया विदन्ति किन्तु हितानां प्राप्त्यै परिहाराय चाहितानां स्वेषां शरीराश्रयसाधनानां यथायथं पालनादि कुर्वन्ति / पञ्चेन्द्रियतिर्यश्चोऽपि तथैव शरीराद्यर्थ विशेषेण सन्तानस्वामिकुटुम्बार्थमपि यतन्त एव / देवा अपि सहैव नरैः शरीरार्थ यावद्धनकीर्त्तिद्रव्यसुकृताद्यर्थं च यतमानाः सन्त्येव / नारकास्तु 'अव्यवहारा नेरइये तिवचनाद्विचार्यन्ते / // 17 // एव न, परं सुखदुःखहिताहितप्राप्तिपरिहारार्थितया हिताहितयोरभिज्ञास्तेऽपि सन्त्येव, परं संसारस्य NP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust