________________ सन्दोहे: त्रिलोक्यामाप आगमो / प्रवृत्तेः / केचिदत एव परमेश्वरस्य स्वर्गनरकादिवस्तुनां विधायकत्वं प्रतिपन्नाः, केचित् प्रधानानुयायिनो l पञ्चसूत्रद्धारककृति व्यवहाराः, प्रधानावाचार्यादयो भगवन्तः, ते चाहतां भगवतां स्वर्गापवर्गमार्गदेशकवादिकानात वार्तिकम् हो त श्रित्य गुणान् परकर्तृतामभ्युपगम्य प्रवृत्ता इति, तदनुसारिणः शेषा जना निरुपचार जगत्कर्तृत्वं प्रतिपन्नाः। त्रिलोक्यामपि सकले जन्तुजाते। परमगुणाः परमेष्ठिन एव पश्च / तत्रापि कृतकृत्यत्वमनुभवन्तो द्वय ISI एव भगवन्तोऽर्हन्तः सिद्धाश्चेति युक्तमुक्तम्, 'अचिन्त्यक्तियुक्ता हि ते भगवन्त', इति / यद्यपि कृतकृत्यतया | NI भगवन्तोऽर्हन्तः सिद्धाश्च शरण्यं प्रापिताः, परं भगवदर्हद्वचनेनैव प्रवृत्तांनां सिद्धत्वं, शुद्धस्वरूपाश्च | सिद्धा भगवन्तो ज्ञापिताः ज्ञात्वा केवलेन भगवद्भिरहद्भिरिति भगवतामर्हतां स्वरूपविशेषणायाह| 'अरागाः सर्वज्ञा' इति / यद्यप्यर्हवं भगवचं जिननामोदयनिबन्धनमेव, सं चोदयो भैरतादिषु प्रत्युत्सर्पिण्यवसपिणि चतुर्विशतेरवस्थितकालवत्सु महाविदेहेषु च सदैव विशतेरेव जीवानां भवति, नोनानां चाधिकानाम् / अरागत्वयुक्तं सर्वज्ञत्वं तु असङ्ख्यातानामेव जीवानाम् / अत एव'मणनाणी केवलिणो' इत्यादिना अरागाकितसावश्यवन्तः साधुपदेज चतुःशरणादिषु च पठ्यन्ते / | परं परे तीर्थेशा उद्घोषयन्ति (स्वेषां) स्वच्छन्दतया तीर्थाधिपत्वं, परं न ते दोषैरष्टादशभिरज्ञानादिभिमुक्ता | इति तद्व्यवच्छेदाय, पाक् तृतीयभवादारब्धबन्धस्यापि जिननाम्नः साध्यफलप्राप्तेरुदयः अरागसाझ्ययुते त एव सयो गिनि गुणस्थान इत्येतत् ज्ञापनाय च 'अरागाः सर्वज्ञा' इति गुणद्वयमहतां भगवतामंत्रों ख्यातमिति / अन्यद्वा कारण सुधिया स्वयमूद्धमत्रेति / ते च भगवन्तोऽईन्तः परमकल्याणाः सत्त्वानी, यतः कोऽप्यन्यो न मोक्षमार्गस्य परमार्थेन विज्ञाता, न च प्रवर्तकः भवन्ति चान्ये श्रुत्वाकेव लिनः, अश्रुत्वाकेवलिनः गृहिलिङ्गप्राप्तकेवला अन्यलिङ्गप्राप्तकेवलाः, परं भगवतामर्हतामेव जिनमाम्नः // 1735 | प्राक्ततीयभवनिकाचितस्योदयो, येन त एव तीर्थ प्रवर्तयन्ति, प्रवर्तते च पुरतः पुरतस्तदीयमेव तीर्थमिति / VIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust