________________ आगमो द्वारककृतिसन्दोहे. // 168 // पञ्चम्या व्युत्पाद्यते उपाध्यायशब्द इति / यद्यप्याचार्या उपाध्यायाश्च द्वयेऽपि वर्तयन्ति गच्छं, प्रोच्यते || च 'द्विपरिग्रहा निर्ग्रन्था' इति प्रवचने दिग्वन्धाधिकारे, तथापि दीक्षितानां शैक्षादीनां संलिखितमारणा- || पञ्चस्वन्तिकीक्रियान्तादीनां यथावद्वैयावृत्यादिना संयमसहायेन चोपकारकरणं तु साधूनामेव / अत एव च / वार्तिकम् तेषां पात्रादिविविधोपकरणधृतिः साम्भोगिकव्यवहारश्च साधूनां नमस्कार्यताऽपि 'असहाए सहायत्त / | जे इमे संजमं करेंताणमित्यादिना संयमसाधनसहायकरणादेवानुमता। ततश्चाचार्योपाध्यायवदन्यूनाति| रिक्तमेव साधूनां प्रवचने स्थानमिति कृत्वा आह–'सव्वेसिं साहूण साहु साहुकिरिय'मिति / | साधुक्रिया च यथाऽन्येषां संयमसाधने सहायस्य करण, तथाऽऽत्मनापि मंयमयोगेषु निरन्तरमप्रमत्ततया रमणं चेति द्वयरूपै / यद्यप्यशेषा आस्तिका स्वान् स्वान देवान् गुरूंश्चाराधयन्त्येव, पर जैनानां विशेषोऽयमेवास्तिकानां यदुत-यावन्तोऽन्तः सिद्धाश्च तावतः सर्वानेव देवतयाऽ. भिमन्वते / एकमप्यर्हन्तं सिद्ध च भगवन्तं चेद् देवतया नाभिमन्यते, तर्हि सोऽत्र मिथ्यादृक्तया गण्यते / अत एव गोशालादय ऋषभादीनामभ्युपगन्तारोऽपि श्रमणस्य भगवतो महावीरस्यैकस्यानङ्गीकारान् मिथ्यादृशो भिमताः। तद्वदेव चाहतः सिद्धांश्चैव देवतत्वात्मकतयाऽभ्युपयन्ति, नान्यान् केवलान् मिश्रितानपि च / अत एवाभावितावस्थानां जैनमताप्रीतिप्रकर्षपराकरणायैव च चारिसञ्जीवनीचारदृष्टान्तेन सर्वदेवाचनादेरुपदेशो, भावितावस्थायामवश्यमहदादिदेवताविशेषस्यैव श्रयणं | योगबिन्दौ श्रीहरिभद्रसूरयोऽपि स्पष्टतयैनमर्थमाख्यातवन्तः। यथोभयथावधारणेनार्हता सिद्धानां च देवत्वं तथैव भयावधारणेनैवाचार्योपाध्यायसाधूनामेव गुरुत्वं, पश्चानामेव चैषां पूज्यत्वमाराध्यत्वं परमेष्ठितया ध्यातव्यादिकं चेत्यवसेयम् / अत्र च यद् ऋषमादीनामर्हतां पुण्डरीकादीनां सिद्धानां यन्न ग्रहणं तत् / // 168 // DEP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust