________________ SNE द्धारककृति ISI एवमेव च स्वर्गापवर्गधर्मादिदातृताऽपि भगवतां न्याय्यैव / ननु च यथा सद्गत्यादिनिमित्तत्वाद्भगवता -आगमो- KI तत्तदातृत्वं कथ्यते, तथा दुर्गत्यादिनिमित्तत्वात्तदातृता किं न कथ्यते ? इति चेत् / सत्य, सूर्यादीनां प्रकाश- पञ्चसूत्रकरत्वाद्यथा दिनकरत्वादि कथ्यते, अवटपातादि तु न तत्कृतमिति गीयते, तथा भगवतामपि शिवादि वार्तिकम् | कारणतया शासनस्य प्रणयनादिना शिवादिदातृत्वं कथ्यते, परं दुष्टाध्यवसायादिजन्याया दुगतेस्तु सन्दोहे प्रमादादिहेतत्वात . तत्र च परमात्मनां सर्वथा सर्वदा निषेधकत्वेन प्रतिकूलत्वादशेनापि नास्त्येव कारणता // 166 // दुर्गत्यादेः। तत एकान्तहितकरा एवार्हन्तो भगवन्त इति तदनुष्ठानस्यानुमोदनं भवितुकामानामावश्यक- | | मेवेति कृतं प्रसङ्गन / भगवतामहंतामनुष्ठानं तदैवाबध्नाति मूलं, यदा संसारसमुद्धारेण सिद्धत्वं साधनन्तकाल स्थितिकात्मस्वरूपावस्थानरूपं लभ्यं भवति। तदेव च निर्यामकाणां ध्रुवापि तारिका मार्गप्रवर्तिनीयश्रीमदहता दादीनां मार्गप्रणयनादिमूलकारणं भवति / तत आह-सव्वेसि सिद्धाण सिद्धभावं'ति / सर्वेषां सिद्धानां / भगवतां सिद्धत्वमनुमोदयामीति / सिद्धभावश्च संक्षेपेण तु 'असरीरा जीवघणा उवउत्ता दंसणे य नाणे य / सागारमणागारं सिद्धाणं लक्खणं एय'मित्यादि सविस्तरमावश्यकनियुक्तिप्रतिपादितमेवावतार्यमिति / IS/ तदेवं ग्रन्थेनैतावता सिद्धेर्गिस्य प्रवर्तकानामर्हता भगवतामनुष्ठानं मार्गफलरूपस्याविप्राणाशित्वादिस्वरूपाणां | भगवतां सिद्धानां सिद्धस्वभावं चानुमोद्य शुभोद्देशेन प्रचुरवित्तव्ययेन स्थापितस्यापि चैत्यस्थापनादेः प्रभावकत्वं यथा सारणादिकर्तृणां महापुरुषाणां प्रयत्नेनैव भवति, तथा स्थापितस्याहता भगवता सिद्धिमाप्तिफलेन सफलस्यापि मार्गस्य जगदुपकारप्रवणत्वं त्वाचार्यादिभिः सारणादिकर्त्तव्यानां शासने विधानादेवेति तेषां भगवतामसाधारणकार्याणामनुमोदनार्थमथ पुरतो ग्रन्थमाह-'सव्वेसि | आयारियाणं आयार' मित्यादि / ननु भगवतार्हतैव तीर्थ प्रवर्तयता दर्शित आचारः , सर्वोऽपि शासन- 1 INIP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust