________________ N सम्यक्त्व आगमो सामान्येन नव प्रोक्ता, दृष्टान्ताः सद्गुद्गमे / परं तेषु विशेषोऽयं, कथ्यमानस्तु युज्यते // 5 // सामाद्वारककृति न्येन हि जीवानां, चतुर्धाघक्षितौ स्थितिः। पल्यदृष्टान्तनिर्धार्या, सतां धर्मोद्यमस्ततः॥६॥ लोकानुभावनियति, तथाभव्यत्वसाधितं / बलं जीवे क्वचियेनातिक्रमो नित्यसंस्थिते. // 7 // किञ्च प्राचुर्य ज्ञातानि - सन्दोहे ID माश्रित्य, दृष्टान्तः पल्य उच्यते / अन्यथा नो गुणावाप्तिः, कर्माणूनां च शून्यता // 8 // तत्वतो बह॥७१॥ वन्धित्वं सज्ञिपञ्चाक्षजन्मिनां / मिथ्यादृशां ततो हेयं, मिथ्यात्वं सर्वथा बुधैः // 9 // द्वितीयेऽत्र निगोदानां, दृष्टान्ते गिरितुल्यता / सरित्तुल्यो जगद्भावोऽश्मानः सदृग्युजोऽङ्गिनः // 10 // क्रियाऽत्र घर्षणं साऽणुबन्धबहुनाशसज्ञिता / सद्दृग्योग्यत्वमाकारो, न सम्यक्त्वं क्रियां विना // 11 // ततोऽत्र योग्यतावाप्त्य, या सामग्री त्रसादिका / आप्यते सोपमेया स्याद्यावत्करणमादिमम् // 12 // ज्ञानायाङ्गिप्रवृत्तीनां, कीटिकाज्ञातमुत्तमं / परं तदाद्यकरणे, परे द्वे सत्मयत्नजे // 13 // अभिप्रायात् क्रिया तस्याः, फलंन सा फलाथिनी / अत्राङ्गिनां तपो बाल्याङ्कितं चित्रं प्रजायते // 14 // सहेतैतादृशं कष्टं, मिथ्याक् तप आदि / येन सम्यग्दृशोऽनेके, मुक्तिमापुः सकामकाः॥१५॥ यथा पुरुषज्ञातेऽत्र, यत्नेऽपि चौरसङ्गमः। तथागिषु प्रवृत्तेषु, रागादीनां समुद्भवः // 16 // अनेके तेन सदृष्टिमप्राप्यागुः परां स्थितिं / परिपक्वस्थितिभन्योऽत्र कुर्यात् करणत्रयीम् // 17 // सम्यक्त्वमीप्सवोऽनेके, जीवा मिथ्यात्वमोहिताः / स्वयमेव गता मोहे, परमां तु पुनः स्थितिम् // 18 // यथा ज्वरस्तनौ तापं, समग्रे कुरुते द्रुतं / तथानन्तानुबन्धित्वात् , JAI कषाया अपि जन्मिनाम् // 19 // केषाञ्चिदेव जन्तूनां, निसर्गायां तु सद्देशि / स्वयं नश्यति तापः स, परेषां गुरुवाक्यतः // 20 // परोपकारिणो वैद्याश्चिकित्सन्ते ज्वरार्दितान् / तथाज साधवो जीवान् , नयंते सत्पथेऽपरान् // 21 // कोद्रवाणां यथारूपं, त्रिधा तद्वदिहागिनां / प्राप्तेऽन्तरे त्रिविधं च, मिथ्यात्वं II RSO4 // 71 // ili Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust -- ----- -