________________ आगमोद्वारककृतिसन्दोहे वस्तुनि स्वांशे, स्वरूपमंशभेदतः / ततोऽनुवृत्तिः सर्वत्र, सामान्यस्य बुधैर्मता // 10 // सर्वगं वस्तुरूपं तत्सा- II मान्यं स विशेषकम् / ज्ञानदर्शनयुग्मं तत् , केवलं सर्वगोचरम् // 11 // ज्ञानेषु तु भिदः सर्वसंसायसुमतां I किल / इन्द्रियानिन्द्रियोत्थानं, ज्ञानं तन्मतिसज्ञितम् // 12 // श्रुतं सर्वज्ञवाक्याद्यदात्माद्यर्था अतीन्द्रियाः। अनुगाश्रुत्वा मता न तत्रान्यत् , प्रामाण्यस्य नियामकम् // 13 // जगद्व्यवहृतेर्येऽर्था, योग्या मूर्त्तत्वधारिणः / तान् मुकावधिः सर्वान् विषयीकुर्वस्तृतीयमवधिः पुनः // 14 // व्यवहारादहिस्साये, मोक्षमा कमानसाः। विदन्ति परचित्तानि, तन्मनोज्ञानमुच्यते // 15 // द्रव्यक्षेत्रकालभावान् , समस्तान् वेदितुं क्षमं / तत्पूर्ण केवलज्ञान, ज्ञानेऽतो भित्तदाश्रिता // 16 // तदेवं पञ्च ज्ञानानि, स्वरूपेण निमालयन् / सर्वज्ञः पञ्चधा ज्ञानमाख्यदानन्ददं नृणाम् // 17 // इतिज्ञानभेदषोडशिका॥ 330 अनानुगामुकावधिः (20) आदिष्टं कोविदैनि-मनानुगामुकं श्रुते / अवधेः षट्सु भेदेषु, तत्किं रूपं निवेद्यताम् 1 // 1 // | यतोऽत्र कल्पनायुग्मं, बुद्धिगम्यं नृणां भवेत् / बोधेल्पकाश्यक्षेत्रस्थ, उत्पत्तिक्षेत्रगोऽथवा // 2 // शृणु भव्य / यथा सूत्रे, निर्दिष्टं नन्दिनामके / अनानुगामुकाख्याने, देववाचकसरिभिः // 3 // अग्नेः स्थानाद्भमन् दिक्षु, परितो वीक्षते तकत् / यथा तथोद्भवेज्ज्ञानं, यत्र तत्र समीक्षते // 4 // अन्यत्र नेक्षते ज्ञात्ताऽनानुगामुकभेदवान् / एवं चोद्भासनीयस्थोऽवैति ज्ञेयमिति स्थितिः // 5 // ननु यत्रोद्भवेज्ज्ञानं, तंत्रावैति नरः सकः / इति वाक्याद्भवेत्क्षेत्रमुत्पत्तेज्ञप्तिकारणम् // 6 // नैवं प्रकाश्यक्षेत्रस्थो, लभतेऽवधिज्ञानतः / P. Ac Gunratnasuri M.S. Jun Gun Aaradhak True I !