________________ आगमी द्धारककृतिसन्दोहे // 55 // श्रतस्य तत्तद्भगवत्तदर्चनाद्यादरो रूढः // 21 // अर्हन् पूज्यो ज्ञानात् स भववियोगाच्च सिद्धभगवन्तः। शानभेदआर्याद्याः सच्चरणात्तदत्र भगवच्छुतं लोके // 22 // शासनाधीश्वराः शक्रस्तवाद्यैः तद्विधाः परे / लोकोद्योतेन KI : षोडशिका तु स्तुत्याः, परमेतेन शासनम् // 23 // वर्धापकानां क्रियते समर्चा, वर्धाप्यमाहात्म्यमवेक्ष्य विज्ञैः। श्रुतस्य रक्षा विधिबद्धलक्षा, जैनैः सदाय॑न्त इतोऽमरेशाः // 24 // इदं शास्त्रं भव्यैः / / शिवगतिपथाबद्धहृदय-रनन्यत् संचिन्त्यं नहि सुलभमेतद्भवजले / कुतीराक्रान्ते विपुलतरपुण्यैरधिगतं समाराध्यैतद्भो! व्रजत सततानन्दपदवीम् // 25 // इतिश्रुतस्तुतिः।। ... ... .. ... " ज्ञानभेदषोडाशिका (19) भेदा ज्ञानस्य पञ्चामी. मत्याद्या ये श्रुते मताः / किमात्मानन्तरपरम्परागमविभेदतः // 1 // मत्यादीनां स्वरूपं यज्ज्ञायते केवलेन तत् / भेदोऽपरस्माद् व्यावृत्तिः, सा रूपं नहि वस्तुनः // 2 // न चासन् | ज्ञायते तस्मान् , नार्हा प्रज्ञाप्तताभिदि / आत्मागमस्याभावेन, नेतरौ सङ्गतौ पुनः॥३॥ सत्यं परं पदार्थाः. स्वस्वरूपेण समे भुवि / वर्तन्ते स्वस्वरूपं चानुवृत्तिव्यावृत्तिद्वयम् // 4 // यद्वद् घटो घटत्वेन, पराभावेन वर्तते / तथा न चेत्परत्वाप्तिदुर्वारा सर्ववस्तुषु // 5 // परवस्तुविनिवृत्तं, रूपं वस्तुनि तत्समं / भावाभावस्वरूपाढ्य, वस्तु प्राज्ञैर्मतं समम् // 6 // पटायभावरूपं चेन्न घटाद्यं तदा तकत् / अभावाभावरूपत्वात् , पररूपं समाश्रयेत् // 7 // भावाभावोभयात्मत्वात्, स्यात्सामान्यं विशेषयुक् / सर्वत्र गमभेदाद्या, बाधका नहि तत्त्वतः / 1 तखतः / // 55 // // 8 // विश्वकर्तृत्ववादेन, वस्त्वेकं कल्पभेदतः। अमिताश्च मताः कल्पा, मन्वन्तरादिवाक्यतः / / 9 / / प्रत्यंशं II IP.AC. Gunratnasuri M.S. Jun Gun Aaradhak T2