________________ आगमोद्धारककृति - सन्दोहे IN // 47 // संवत्सरनिर्वृत्तिः प्रथमादवधिभूतात् सांवत्सरिकात् , संवत्सरेण निवृत्तं सांवत्सरिकमिति व्युत्पत्तेः / नन्वादि- / / धार्मिकस्य धर्मप्रतिपत्तिकालस्य वैचित्र्यात् , सर्वेषां च शासनवर्तिनामसमकालं धर्मप्रतिपत्तेः, तीर्थकृतां च ज्ञाततीर्यप्रवर्तनकालस्य विविधत्वात् कथं सर्वेषां प्राक् संवत्सरस्यावधेर्भावः ? इति चेत् / सत्यं, शासनस्य प्रवा- पर्युषणा हेणानादित्वात् सदा सांवत्सरिकस्य नयत्यं, तथाभावत्वादेव च देवविद्याधरादीनां नन्दीश्वरद्वीपादौ सांवत्सस्किमुद्दिश्य महामहकरणं शाश्वतं सङ्गच्छते। केचित्तु पूर्णिमायां पाक्षिकं स्थापयितुमुद्यताः पक्षेण भवं . पाक्षिकमिति व्युत्पाद्य चतुर्मासीनां कार्तिक्यादिपूर्णिमासु भावाच्चतुर्दश्याः पाक्षिकत्वं शास्त्रोक्त्या युक्त्या च il. सिद्धमुत्थाप्य पक्षान्ते भवं पाक्षिकमिति व्युत्पत्तिमुत्पादयन्ति, तैस्त्रापि विचारणीयं / यतस्तन्मतेन यः संवत्सरस्यान्तः, स चातुर्मासिकपाक्षिकयोरप्यन्त एव / तथाच पाक्षिकादिषु शासनस्यानुसारः प्राग्दैवसिकं / प्रतिक्राम्यन्ति / अत आवश्यकचूर्णादिषु देवसिकस्य त्रयो गमाः प्रतिपादिताः। तत्सर्वमेतदुत्थाप्य सांवत्सरिके पाक्षिकचातुर्मासिकगमावपि दैवसिकगमदृष्टान्तेनादरणीयौ स्यातामिति / किञ्च-यद्येवं पक्षचतुर्मासीसंवत्सरानुद्दिश्य तत्तत्प्रतिक्रमणादिषु तत्तदन्तेन व्युत्पाद्यते, तर्हि रात्रिदिवसयोरेवमेव वाच्यं स्यात् / क्रियते / चामध्याह्नादानिशीथं देवसिकं, आनिशीथाच्चामध्याह्न रात्रिकं चेति / अत एव 'अंतो अहोनिसस्स येत्यनु- II योगद्वारेषु अन्तरव्ययप्रयोगः क्रियते, क्रियते च कारणजातप्रतिक्रमणपरैः पूर्वाह्लादिष्वपि देवसिकरात्रिके इति / / 'संवत्सरेण निवृत्तं सांवत्सरिकमित्येव व्युत्पादनं न्याय्यं / आचरणया चतुर्दश्यां चातुर्मासिकं प्रतिक्रामतां तु तत्र पाक्षिकस्याफरणं, तथाचरणाया एव भावादिति / ननु परावर्त्य पञ्चदशी चतुदश्यामाचीण चातुर्मासिकमिति चेत्, सांवत्सरिकस्य यथा व्युत्पत्तिमहिम्ना संवत्सरोऽवधिस्तथैव . 'सवीसइराए मासे इत्यादिवचनात् आषाढकार्तिक चातुर्मासिके अपि अवधिभते एव. ततो मध्यस्य सांवत्सरिकस्य तिथेराचीर्णा परावृत्तिस्ततस्तदशतोऽवधिभतयोगषाढकार्तिकचातुर्मासिकयोस्तिथेः परावृत्तिरावश्यक्येव, तद्वशेनैव च फाल्गुनचातुर्मासिकतिथेरपि परावृत्तिरिति / / / / त्याप्य सांव // 47 Jun Gun Aaradhak Trust