________________ - - - - - - 3 8 भाद्र शुक्लायां नियता कृता / पञ्चम्यां कालकार्यैः सा, चतुर्थी संघमानितैः // 28 // वाच्यं शासननेतुः / आगमो-II श्रीचीरस्य चरितं सह / गण्याल्या शेषजिनपपरिवारगणैस्तथा // 29 // सामाचार्यश्च विविधा, वाच्याः पर्युषणाद्धारक पर्युषणादिकाः। सांवत्सरिककल्पोक्ता, यावत्कल्पस्य देशनम् // 30 // ताश्चैवं क्रमशः कालस्तस्याः दिक्ष्व- रूपम् कृति वग्रहः / दानग्रहविधिस्त्यागो, विकृतीनां मुनीश्वरैः // 31 // कृतादिगृहभिक्षाया, विधिर्गोचरसम्मितिः। सन्दोहे पानभेदामितिर्दत्तेः, सङ्खडीवर्जने विधिः // 32 // अल्पवृष्टौ विहरणं, महावृष्टौ स्थितेः कृतिः। विधिर्वि-- // 40 // पक्षेणैकत्र, स्थाने सूक्ष्माष्टकोदितिः // 33 // आचार्याद्याज्ञया सर्व, गोचरादि विधित्सितं / वस्त्रातपाद्यन्य / / मुक्त्वा, शय्यासनाधभिग्रहः // 34 // स्थण्डिलोयौं विशेषेण, वर्षा स्वीक्ष्या जीवावनात् / लोचः पक्षादिविधिना, गोलोमा न तु वार्षिके // 35 // नानन्तसहितो धर्मस्तत् क्लेशं वार्षिकात्परं / धारयन् न भवेजैनो, निष्काश्योऽयं बहिर्गणात् // 36 // स्थानमेकं सदा माज्यं, त्रिः परे द्वे दिनत्रयात् / गम्यमुक्त्वा दिशो भाग, यतः स्यात्सुखमार्गणम् // 37 // सामान्यावग्रहाद्ग्लान-हेतोरेष विशिष्यते। योजनानां चतुष्पञ्च, यावत् तत्कायतों गतिः // 38 // प्रपाल्यैनमनेकेर्चा-मेकां धृत्वा ययुः शिवं / परे द्वित्रिर्जनित्वा न, जनिः सप्ताष्टतः परा // 39 // भगवान् श्रीमहावीरो, जगावं सभागतः। साथ सहेतुहितकृजनानन्दाय सिद्धिकृत् // 40 // इतिपर्युषणारूपम् // . ज्ञातपर्युषणा (17). नत्वा वीरं जिनाधीश, सुरासुरनमस्कृतं / तन्यते मुग्धबोधाय, सांवत्सरिकनिर्णयः॥१॥ // ननु यदा जैनलौकिकं प्राक्तन लौकिक लोकोत्तरपञ्चाङ्गभिन्नं तद्गणितं ज्योतिष्कगतमुत्सृज्य नूतनं प्रवर्त्तमान / पञ्चाङ्गमुरीकृतं नासीत्तदापि अधिकमासवत्तयाऽभिवर्धितनाम्नोच्यमाने तद्विपरीते तु चान्द्रसज्ञिते वर्षे च - 11 डोवा // 40 // P.P.AC.Gunratnasuri M.S. . Jun Gun Aaradhak Trust