________________ फल विचार: || प्रमत्तस्य मताङ्गिनः / सा न कर्मोद्भवेति किं, कर्मबन्धविधायिनी ? // 62 // एकेन्द्रिया न कस्यापि, आगमो- | हिंसका: प्राणिनो यदि / तदा वनन्ति किं तेपि, कर्म भ्रमिनिबन्धनम् ? // 63 // आत्मनो बध्यता भावा-द्वैरं कर्मद्धारक तु द्रव्यतो वधात् / तन्नैकापीयमनृता, हितं तद् द्वयवर्जनम् // 64 // निरपेक्षा यदि श्रद्धा, निरपेक्षं तपो कृति यदि / चर्या यदि निरपेक्षा, तद्धिता निरपेक्षता // 65 // तादृशानां भवेत् किन्तु, न गार्हस्थ्योषितिर्वरा / सन्दोहे गार्हस्थ्यं नैरपेक्ष्यं च, तदार्धजरतीयता // 66 // चौरकण्ठीरवव्याघ्र-व्यालाद्यजनिता अपि / यत्रापाया वसेत्तत्र, // 21 // न गृहस्थोपि बुद्धिमान्, // 67 // अनपाये वसेद्धीमान् , धाम्न्यनपायतत्वविद् / अनपायं यतो ध्यानं, निरपाया च राधना // 68 // यतीनामपि सापेक्षो, धर्मश्चेद् गृहिणां कथं / निरपेक्षो भवेद्धर्मो, देशसंयमधारि- / णाम् ? // 69 // त्या त्या जननमरणव्याधिशोकोद्भवां गां, ध्यायं ध्यायं भवगतजनुर्ज्ञानदृष्टयादिप्राप्तिं / स्मारं स्मारं मनुजजनुषो दुर्लभा प्राप्यतान्त-र्धार धारं जिनगुणनिधिं भव्यलोका यतध्वम् // 70 // नवसारे वसुसारे स्मारितसुषमापुरद्धिसम्भारे / आनन्देनानन्दे प्रकरणमिदमात्ममतिततये // 71 // श्रीमत्पार्श्वजिनेशपादपवितं पूजादिकार्योद्यतं, यत्रैवामृतसागराख्ययतिनो दीक्षेष्टिसम्पूर्णता / शिष्टं यन्नृपपुङ्गवेन गुणिना शैवेयनाम्ना सदा, तस्मिन्वाञ्छितकल्पपादपचिते सारे पुरे ख्यापितम् // 72 // इति कर्मफलविचारः // . ___परमाणुपञ्चविंशतिका () कारिकेयं धृता भाष्ये, तत्त्वार्थीये पुरातना / उमास्वातिवरैः श्वेतां शुभिः सूक्ष्माणुसिद्धये // 1 // कारणमत्र तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः / एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च // 2 // व्यवहाराः प्रधानानु-यायिन इति कारणम् / अत्रोपादानमादेयं, न परं तेन पौद्गलम् // 3 // भेदं पार्थक्यमन्त्यं यद्, / // 21 // द्वथणुके संस्थितं नहि / निमित्तं समवायं न, प्रान्त्यं कारणमाश्रयेत् // 4 // पारम्पर्यमुपादानेऽणुरन्त्यं कारणं परं / / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust