________________ आगमो-11 द्धारक कृति अप्रवृना यदा योगास्तदा ध्यानं शिवार्पकम् / इति बुध्यन्न विद्वन् किं, निश्चयं श्रयसे शिवम् // 59 // आत्मरूपमचारित्रं, बुध्यमानो बुधः किमु / व्यवहारफलं शुद्ध, निश्चयं श्रयते सदा // 60 // अवाप्य केवल- नयज्ञानं, लोकालोकावलोककं / व्यवहारप्रवृत्त्यर्थ, तीर्थ तीर्थाधिपोऽब्रवीत् // 61 // एवं शास्त्रसुधारस सुमनसः / षोडशिका कर्मामयोजासनं, श्रीमत्तीर्थकरोदितिं धृतधृति सम्पीय शुद्धाति / नित्यं गच्छत चिन्मयेन मनसा निश्चायक सद्गते-स्तीर्थ निश्चयसंश्रितं शिवपदानन्दप्रदं भाविनः // 62 // इति नयविचारः // सन्दोहे // 7|| नयषोडशिका (3) सूत्रेणानुगतार्थानां, व्याकृतानां तदाश्रितैः / नियुक्त्यादिभिः सदर्थानां, स्यानयद्वारयोजनम् // 1 // A परं ज्ञानक्रियाभिख्यौ, 'नयावावश्यके मतौ / तत्रास्ति कारणं तावद्यत्करणाश्रितं मतम् // 2 // आदावेव प्रति ज्ञातं, मोक्षो ज्ञानक्रियाद्वयात् / स्पष्ट कृतं नयद्वारे, साधुलक्षणनिश्रया // 3 // शुद्धं सर्वनयैरेतत. साधर्यचरणे गुणे / स्थित एवं च साध्योऽर्थ, उपसंहृत्य दर्शितः॥४॥ चरणं न विना ज्ञानं, दर्शनं च ततस्त्रिकम् / चरणस्य स्थिती मोक्ष-मार्गसिद्धिर्न दुष्करा // 5 // साधुप्रियागतं सर्वमावश्यकमुदीरितं / व्याख्या चापि कृतास्यवं, तन्नयाः साधुनिश्रिताः // 6 // आवश्यकेषु मुख्याङ्गं, प्रतिव्रमणमीरितं / हेयः कार्यश्च तत्रार्थो, | द्विधोवतोऽस्ति पदे पदे // 7 // ततो ज्ञाते ग्रहीतव्येऽर्थेऽग्रहीतव्य इत्यपि / द्विधा विचार्य यत्यं च, नयवादसुधाश्रितैः // 8 // सर्वत्र वा विध्यविध्योः, सत्त्वं विज्ञाय धीधनैः / विधि स्वीकृत्य यत्नेन, वर्तितव्यं नयैर्मतम् // 9 // एवं चारित्रसत्रषु, नयद्वारावधारणं / युक्तं परं परेष्वत्र, सूत्रेषु किन्तु युज्यते // 10 // सन्त्यत्र शासने जैने-नुयोगा इतरेपि च / द्रव्यकालकथाश्लिष्टाः, परं ते चरणाप्तये // 11 // स्वस्वस्थानेषु स्यात्तेषां, नयद्वारोदितिः पृथक् / तांस्तान् पदार्थानाश्रित्य, तथापि न विरुद्धता // 12 // लोके वाक्यानि कथ्यन्ते, यथा द्रव्याापेक्षया / / / // 7 // AC Gunrainasur