________________ आगमो नय द्धारक कृतिसन्दोहे // 4 // नयविचारः (2) कृतार्थो वाप्य कैवल्यं, तथाभव्यत्वमाविदन् / तीर्थ दिदेश भगवा-निश्चयव्यवहारयुक् // 1 // सामग्रीमा- MI विचारः प्य जीवः स्याद्, बहुधा. परिणामभाक् / परिणामितया योग्यो, न मृदस्तन्तुजोद्भवः // 2 // समवेतं परे प्राहुः, / कार्य तन्नैव युक्तिमत् / पटो जायेत तन्तुभ्यः, तन्तवश्व पटोद्भवाः // 3 // एकतन्तुविनाशे स्यात्, तेषां | पटविनाशनं / कृतिं विनेतरद् वस्त्र-मुत्पद्येत च तत् कथम् // 4 // परिणामी भवेद्धतुर्यावन्तस्तन्तवः पटे / परिणाममितास्तावन्माना पटमितिस्ततः // 5 // न्यूनं वृन्देऽथ. तन्तूनां, न्यूनो यथा पटो भवेत् / तथाऽपायेपि केषाञ्चित्पटात्तेषां मितिः परा // 6 // तन्तूनां नाशको तन्तुः, केषाञ्चित् घातको मितेः / प्राक्तनायाः पटस्यैष, नूनाया जनकोपि स // 7 // अवनामस्तुलादण्डे, यथोन्नामाविनाकृतः / प्रापर्यायविनाशेऽपि, तथान्योत्पत्तिरिष्यताम् // 8 // समवायोऽपि सम्बन्धः, कल्पितो नैव तात्त्विकः / न श्लेषादिरिवेक्ष्यन्ते, समवाया हि कुत्रचित् // 9 // असत्त्वे समवायस्य, का समवायिकार्यता ? / अभावे तस्य को हेतु-र्भवेदसमवायतः // 10 // शे च तन्तूना-माविर्भावात न हेतता / पटस्य समवाये न, तन्तूनां न्यायदृष्टितः // 12 // पटोत्पादे न तन्तूनां, नाशस्तत्समवायिता / वस्त्रात् तन्तुसमुत्पादे, न वस्त्रं तत्कथं सका ? // 12 // एवं वदन् समेतस्त्वं, शुभे स्याद्वादवम॑नि / वस्त्रस्योभयरूपत्वाङ्गीकारो नान्यथा तव // 13 // तथा तन्तौ पटांशे किं, सति युक्तिविहीनता / व्यूतौ जायेत नूनं नानुपादानं समीक्ष्यताम् // 14 // इष्येत चेत् परीणामो, स्ताद्वस्त्रं च तन्तवः / मृदः कपालौ कुम्भश्च, तत्ते परिणामिकारणे // 15 // तथा च खण्डयोवस्त्र-कुम्भयोरुद्भवे नहि / कर्त्तव्येश्वरकर्तृत्व-कल्पनाऽपि सचेतसाम् // 16 // यथा(तो) तनुः प्रभुः खण्डकार्योद्भूतौ समिष्यते / श्रद्धया युक्तया तां त- | // 4 // त्यक्त्वा परिणामितां श्रय // 17 // उपादानं शिवोत्पादे, जीवः कर्मच्युतिः पुनः / इतरत्कारणं सर्व, शेषं | P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust सा.. क. बा. .... सीधा