SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 58 ४-पूजाविधि-पञ्चाशकम् गाथा-४५-४८ ये तु पृथिव्यप्तेजोवायुवनस्पत्यारम्भसामर्थ्यात् पूजायां सत्यपि शास्त्रोक्तत्वे न प्रवर्तन्ते, तान् प्रत्याह देहादिनिमित्तं पि हु, जे कायवहम्मि तह पयर्टेति / जिणपूयाकायवहम्मि, तेसिमपवत्तणं मोहो // 189 // 4/45 देहादिनिमित्तमपि शरीरगृहपुत्रकलत्राद्यर्थमपि ये गृहिणः सन्तः जीव कायवधे जीवनिकायारम्भे तथा तैस्तैरूपायैर्भोजना-ऽऽच्छादन-स्नान-विलेपनादिभिः प्रवर्तन्ते प्रवृत्ति विदधति / जिनपूजाकायवधे वनस्पत्याद्यारम्भे, तेषामप्रवर्तनं स्वयमन्येषां च मोहोऽज्ञानमनाभोगो वर्तते, शास्त्रोक्तायामपि पूजायामधिकारिणामप्रवृत्तत्वात् / / 45 / / एवं सावद्यपरिहारां पूजा[विधि]मभिधाय तन्निगमनायाह - सुत्तभणिएण विहिणा, गिहिणा निव्वाणमिच्छमाणेणं / तम्हा जिणाण पूया, कायव्वा अप्पमत्तेणं // 190 // 4/46 सूत्रभणितेनागमोक्तेन विधिना विधानेनोपदेशेनेति यावत् / गृहिणा गृहस्थेन निर्वाणं परमपदं सुखं वा इच्छताभिकाङ्क्षता तस्माज्जिनानां पूजाप्रमत्तेन शास्त्रानुसारेण कर्तव्या। यत उक्तम् - जम्हा छउमत्थाणं, मोत्तूणं आगमं इह पमाणं। नो विज्जई उ अन्नं, तम्हा एत्थेव जइयव्वं[विचारसारप्रकरणम् गाथा-८८२] // 46 // पूजाया एव विषयभेदात्फलविशेषमाह - एक्कं पि उदगबिंदूं, जह पक्खित्तं महासमुद्दम्मि / जायइ अक्खयमेवं, पूया जिणगुणसमुद्देसु // 191 // 4/47 एकोऽपि उदकबिन्दुः सलिललवः / प्राकृतत्वाद् भाषायां नपुंसकनिर्देशः / यथा प्रक्षिप्ते महासमुद्रेऽसङ्ख्यातोदके स्वयम्भूरमणादौ जायतेऽक्षयोऽक्षीणः, एवं पूजा जिनगुणसमुद्रेषु न्यस्ता अक्षया जायते / विषयमाहात्म्यादक्षयाऽनन्तफला // 47 / / इदानीं पूजाया एवोपादेयताख्यापनार्थं प्रत्यासन्नविप्रकर्षगतं फलमुपदिशन्निदमाह - उत्तमगुणबहुमाणो, पयमुत्तमसत्तमज्झयारम्मि / उत्तमधम्मपसिद्धी, पूयाए जिणवरिदाणं // 192 // 4/48
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy