SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ // चतुर्थं पूजाविधि-पञ्चाशकम् // वन्दनार्हस्य तत्प्रवृत्तस्य च पूजा युक्तेति पूजाविधिप्रकरणमाह - नमिऊण महावीरं, जिणपूजाए विहिं पवक्खामि / संखेवओ महत्थं, गुरुवएसाणुसारेण // 145 // 4/1 नत्वा प्रणम्य महावीरमागमप्रसिद्धनामानम्, सदेवमनुष्यासुरलोके स्तूयते श्रमणो भगवान् महावीर इति [श्री कल्पसूत्र] वचनात् सर्वदेवकृताह्वयम् (सर्वेषां देवानां देवः इन्द्रः-तेन) / जिनपूजायाः चैत्यपूजाया विधि विधानं प्रवक्ष्याम्यभिधास्ये / सङ्कपतः सङ्केपेण, महार्थं महानर्थः प्रयोजनं यस्य तम्, गुरूपदेशानुसारेणाचार्योपदेशानुगमेन / महोपकारकत्वं च पूजायाः प्रतिपादितमेव यथोक्तं "धर्मशास्त्रविधेये [धर्मस्य शास्त्रोक्तं विधेयं-तस्मिन्] तीर्थकरातिशयानामुपलब्धेर्मोक्षमार्गदीप्तेश्च सर्वगुणकामसिद्धेर्मनःप्रसादात् समाधेश्च अभ्यासगुणविशेषाच्छिष्यहितत्वात् स्मृतेरुपस्थानात् देवानां सांनिध्यादास्थाभ्युत्पादकत्वाच्च आयव्ययगुणवृद्धेः शुभपुण्य-फलानुबन्ध्युपचयाच्च कर्मक्षयोपपत्तेराशु पुनर्बोधिलाभाय पूजा भगवदर्हतां कर्तव्या सर्वलोक-पूज्यानां दुःखार्णवोत्तितीर्षुभिरत्यन्तैकान्तहितकामैः," इति // 1 // किमिति विधिरुच्यत इत्याह - विहिणा उ कीरमाणा, सव्व च्चिय फलवती हवति चेट्ठा / / इहलोइया वि किं पुण, जिणपूया उभयलोगहिया // 146 // 4/2 विधिना तु विधिनैवोपायेनैव क्रियमाणा विधीयमाना सर्वैव फलवती फलसम्पन्ना भवति चेष्टा राजसेवा कृष्यादिका ऐहलौकिक्यपिप्येहभाविक्यपि / किं पुनर्जिनपूजा ? भगवत्पूजा उभयलोकहितोभयलोक[फल]सम्पादकत्वेन // 2 // विधिमेवाह - काले सुइभूएणं, विसिट्ठपुप्फाइएहिं विहिणा उ / सारथुइथोत्तगरुई, जिणपूजा होइ कायव्वा // 147 // 4/3 काले वक्ष्यमाणे, शुचिभूतेनाधिकारिणा पुरुषेण विशिष्टपुष्पादिकैर्योग्यपुष्पवस्त्रादिभिः विधिना तु शास्त्रोक्तेन प्रकारेण, सारस्तुति-स्तोत्रगुर्वी / स्तुति-स्तोत्रयोः पृथगुपादानं रूढ्या
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy