________________ 41 गाथा-३९-४२ ३-चैत्यवन्दनविधि-पञ्चाशकम् भावेणं वण्णादिहि, तहा उ जा होइ अपरिसुद्ध त्ति / बीयगरूवसमा खलु, एसा वि सुह त्ति निद्दिट्ठा // 133 // 3/39 भावेन याऽयुक्ता वर्णादिभिस्तथा तु, या वन्दना, भवत्यपरिशुद्धा इत्यसम्पूर्णा विकृता[सदोषा अटी.]इति यावत् / द्वितीयकरूपकसमा खलु द्वितीयभङ्गपतितरूपकतुल्यैव / एषाऽपि शुभेति निर्दिष्टा, भावगर्भत्वादस्याः // 39 // भावविहूणा वण्णाइएहिं सुद्धा वि कूडरूवसमा / उभयविहूणा णेया, मुद्दप्पाया अणिट्ठफला // 134 // 3/40 भावविहीना भावरहिता, वर्णादिभिर्वर्णादिकैः प्रकारैः, शुद्धापि दोषरहितापि कूटरूपसमा कूटरूपतुल्या उभयविहीना चतुर्थभङ्गपतिता, ज्ञेया मुद्राप्राया न स्वकार्यकारिणी अनिष्टफलेष्टफलरहिता // 40 // एषा च मुद्रा प्रायः केषां भवतीत्याह - होइ य पाएणेसा, किलिट्ठसत्ताण मंदबुद्धीणं / पाएण दुग्गइफला, विसेसओ दुस्समाए उ // 135 // 3/41 भवति च प्रायेणैषा वन्दना क्लिष्टसत्त्वानां बहुक्लेशजीवानां मन्दबुद्धीनां जडधियां प्रायेण बाहुल्येन दुर्गतिफला विशिष्टफलरहितत्वाद् विशेषतो विशेषेण दुःषमायां तु कालदोषात् // 41 // अण्णे उ लोगिग च्चिय, एसा नामेण वंदणा जइणी / जं तीइ फलं तं चिय, इमीए न उ अहिगयं किंचि // 136 // 3/42 अन्ये तु अन्ये पुनरेवं मन्यन्ते लौकिक्येवैषोभयविकला वन्दना, नाम्ना तु वन्दना जैनी अक्षर-क्रियासाम्यात् [यदिति-यदेव-अटी.] तस्याः फलं लौकिकवन्दनायास्तदेवास्या जैन्याः, 'न त्वधिकृतं किञ्चित् शास्त्रोक्तमभ्युदयमोक्षरूपम्, सामान्येन लौकिकवन्दनायामपि किञ्चित् फलमिष्यत एव, तेन तत्समानत्वनिर्देशात् तदभ्यनुज्ञायते न त्वपरमितिगर्भः // 42 // __ [1. न तु न पुनरधिकृतं प्रस्तुतं जिनवन्दनोचितं मोक्षादि, अथवाऽधिकमर्गलतरं लौकिकवन्दनापेक्षयेति अटी.]