SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ गाथा-१८-२१ ३-चैत्यवन्दनविधि-पञ्चाशकम् 35 वन्दनं जिनमुद्रया निर्दिष्टमाणया / प्रणिधानं चित्तैकाग्र्यम्, “शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणाम" इति [ ] वचनादिह पुनर्वाङ्मयं मनोमयं च विचित्ररूपम्, पुरुषयोग्यता-पेक्षया प्रमत्ताऽप्रमत्तमभिगृह्यते, तद् मुक्ताशुक्त्या विधेयमिति शेषः // 17 // पञ्चाङ्गप्रणिपातं व्याचष्टे - दो जाणू दोण्णि करा, पंचमंगं होइ उत्तमंगं तु / सम्मं संपणिवाओ, णेओ पंचंगपणिवाओ // 112 // 3/18 द्वे जानुनी, द्वौ करौ, पञ्चमकं भवत्युत्तमाकंतु शिरः / सम्यक् सुश्लिष्टतया, सम्प्रणिपातो निरवद्यप्रणामः ज्ञेयः पञ्चाङ्गप्रणिपातः, एभिः पञ्चभिरङ्गैरुपलक्षितत्वात् // 18 // साम्प्रतं योगमुद्रामाह - अण्णोण्णन्तरिअंगुलि-कोसाकारेहिं दोहिं हत्थेहिं / पिट्टोवरि कोप्परसंठिएहि तह जोगमुद्द त्ति // 113 // 3/19 अन्योन्यान्तरितागुलिकोशाकाराभ्यां द्वाभ्यां हस्ताभ्यामुदरस्योपरि कोप्परसंस्थिताभ्याम् (कूपराभ्यां कुहणिकाभ्यां संस्थितौ व्यवस्थितौ / अटी.) / तथा योगमुद्रेति, योगो ध्यानं यथोक्तम् - आगमेनानुमानेन, योगाभ्यासरसेन च / विधा प्रकल्पयन् प्रज्ञां, लभते तत्त्वमुत्तमम् // 1 // [ योगदृष्टिसमुच्चय गाथा-१०१] धर्मव्यापारो वा तद्विषया मुद्रा तथाविधव्यवधानाङ्गुलिरचनारूपा विज्ञेयेति शेषः // 19 // अधुना जिनमुद्रामाह - चत्तारि अंगुलाई, पुरओ ऊणाई जत्थ पच्छिमओ। पायाणं उस्सग्गो, एसा पुण होइ जिणमुद्दा // 114 // 3/20 चत्वार्यङ्गलानि स्वकीयान्येव, पुरतोऽग्रत ऊनानि किञ्चिन्न्यूनानि / यत्र यस्याम्, पश्चिमतः पादयोरन्तरे पृष्ठतः, उत्सर्गः कायोत्सर्गः, एवंस्थितिका एषा पुनर्भवति जिनमुद्रा / य एवंविधः कायोत्सर्गः स एव जिनमुद्रा वर्तते / / 20 / / साम्प्रतं मुक्ताशुक्ति[मुद्रा]मभिधित्सुराह - मुत्तासुत्ती मुद्दा, समा जहिं होति गब्भिया हत्था / ते पुण ललाडदेसे, लग्गा अण्णे अलग्ग त्ति // 115 // 3/21
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy