SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ गाथा-२६-२९ २-दीक्षाविधि-पञ्चाशकम् 25 यथा दीर्घत्वं प्राकृते तु समानं रूपं तस्य जीवस्य पातश्चेष्टाविशेषः / स्वापादिक्रियाविशिष्टस्य पृथिव्यां तेन चागतिगत्योविज्ञानम् / कुतोऽयमागतः क्व वा यास्यतीति ? देवादिजन्मन आगतस्तेष्वेव विशिष्टेषु पुनरुत्पत्स्यत इत्येवं रूपम् / पुष्प विकसने [ पा.धा.११२२]। पुष्पतीति पुष्पम् / सङ्कोचविकासवच्छरीरं, तत्क्रियाविशेषेण वा / आगतिगतिविज्ञानमिदं च साम्प्रदायिकं स्वपरसमयाद्विज्ञेयम् / परमसूक्ष्मदृष्टिवादानुसारिसन्दर्भाङ्गविद्यादिषु च प्रसिद्धम् / / 25 / / अभिवाहरणा अण्णे, नियजोगपवित्तिओ य केइ त्ति / दीवादिजलणभेया, तहुत्तरसुजोगओ चेव // 76 // 2/26 अभिव्याहरणादभिव्याहारात् समयगतादुद्देशादेरन्ये मन्यन्ते, पूर्वोक्तं निजयोगप्रवृत्तितश्च स्वकीयमनोवाक्कायव्यापाराच्च / केचिदिति ब्रुवते / गुरोरात्मसम्बन्धिव्यापारात्, दीक्षणीयशुभाशुभपरिज्ञानमस्य वा प्रस्तुतस्य दीपादिज्वलनभेदात् दीपादिज्वलनविशेषाद्, आदिशब्दादाहुति-ज्वलनपरिग्रहः, तद्विशेष उत्सर्पणावसर्पणादिगतः, ततः केचिद् ब्रुवते / तथोत्तरसुयोगतश्चैव विचित्रोत्तरशोभनव्यापारतश्च सहजनिमित्तरूपात् / / 26 / / बाहिं तु पुप्फपाए, वियडणचउसरणगमणमाईणि / काराविज्जइ एसो, वारतिगमुवरि पडिसेहो // 77 // 2/27 बहिस्तु समवसरणकल्पितबिम्बात् तद्गतोत्तममध्यमावस्थानाद् वा पुष्पपाते सति, विकटनमालोचनं स्वभावप्रकाशनम्, चतुःशरणगमनमर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्माश्रयोपगमः, आदिशब्दाद्दुष्कृतगर्हादिपरिग्रहो विकटनचतुःशरणगमनादीनि विद्वत्समयप्रसिद्धानि / कार्यते एषोऽधिकृतसत्त्वो वारत्रिकं यावत्, उपरि प्रतिषेधो न पुनश्चतुर्थवारं कार्यत इत्यर्थः // 27 // परिसुद्धस्स उ तह पुण्फपायजोगेण दंसणं पच्छा / ठिइसाहणमुववूहण, हरिसाइपलोयणं चेव // 78 // 2/28 परिशुद्धस्य तु तथाविधनिमित्तशुद्धिसमन्वितस्य / पुनस्तथा, पुष्पपातयोगेनानुकूलपष्पपतनव्यापारेण / दर्शनं भगवदर्शनं पश्चात्तस्य भवतीति शेषः / स्थितिसाधनं मर्यादासाधनमक्षिस्थगनादिका मर्यादेयं नान्यथा मन्तव्या। उपबृंहणम्-'धन्यस्त्वं धर्माधिकारी क्षीणप्रायक्लेशः' इत्येवंरूपम् / हर्षादिप्रलोकनं चैव हर्षात्यन्तविस्मयादिप्रदर्शनं चैव, गुरोस्तद्विषयमिति गम्यते // 28 // अह तिपयाहिणपुव्वं, सम्मं सद्धेण चित्तरयणेण / गुरुणो निवेयणं सव्वहेव दढमप्पणो एत्थ // 79 // 2/29
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy