________________ परिशिष्टम्-६ 286 (2) द्रव्यस्याप्रधानार्थकत्वेऽङ्गारमर्दकाचार्यदृष्टान्तः इहैव निदर्शनमाह-अंगारमर्दकः प्रवचनप्रतीत..........एतत्संबन्धे विधानकं चैवं श्रूयतेसूरिविजयसेनाख्यो मासकल्पविहारतः / समायातो महाभागः पुरे गर्जनकाभिधे // 1 // अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गवैः / गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः / / 2 / / कलभानां शतैः शूरैः शूकरः परिवारितः / पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः // 3 / / ततस्ते कथयामासुः सूरेः स्वप्नं तमद्भुतम् / सूरिस्तूवाच तस्यार्थं साधूनां पृच्छताममुम् // 4 // सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः / प्राघूर्णकः परं भव्यो नासाविति विनिश्चयः / / 5 / / यावज्जल्पत्यसौ तेषां साधूनां सूरिरग्रतः / रुद्रदेवाभिधः सूरिरस्तावत्तत्र समागतः // 6 // शनैश्चर इव स्फारसौम्यग्रहगणान्वितः / एरण्डतरुवत् कान्तकल्पवृक्षगणान्वितः / / 7 / / कृता च तस्य तैस्तूर्णमभ्युत्थानादिका क्रिया / आतिथेयी यथायोगं सगच्छस्य यथाऽऽगमम् // 8 // ततो विकालवेलायां कोलाकारस्य तस्य तैः / परीक्षणाय निक्षिप्ता अङ्गाराः कायिकाभुवि // 9 // स्वकीयाचार्यनिर्देशात् प्रच्छन्नैश्च तकैः स्थितैः / वास्तव्यसाधुभिर्दृष्टास्ते प्राघूर्णकसाधवः // 10 // पादसञ्चूर्णिताङ्गारक्रशत्काररवश्रुतौ / मिथ्यादुष्कृतमित्येतद् बुवाणाः प्राणिशङ्कया // 11 // क्रशत्कारारवस्थाने कृतचिह्ना इतीक्षया / दिने निभालयिष्यामः क्रशत्कारः किमुद्भवः / / 12 / / आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् / क्रशत्काररवं कुर्वन्नगारपरिमर्दनात् // 13 // जीवाऽ श्रद्धानतो मूढो वदंश्चैतज्जिनैः किल / जन्तवोऽमी विनिर्दिष्टाः प्रमाणैर्यकृता अपि // 14 // वास्तव्यसाधुभिर्दृष्टो यथादृष्टं च साधितम् / सूरेविजयसेनस्य तेनापि गदितं ततः // 15 / / स एष शूकरो भद्रास्त एते वरहस्तिनः / स्वप्नेन सूचिता ये वो न विधेयोऽत्र संशयः // 16 / / तैः प्रभातेऽत्र तत्शिष्या बोधितास्तूपपत्तिभिः / यथैवं चेष्टितेनायमभव्य इति बुध्यताम् // 17 // त्याज्यो वोऽयं यतो घोरसंसारतरुकारणम् / ततस्तैरप्युपायेन क्रमेणासौ विवर्जितः // 18 // ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः / ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽमुत्रैव भारते // 19 // श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः / पुत्राः सर्वेऽपि कालेन ते प्राप्ता यौवनश्रियम् // 20 // अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः / सर्वत्र ख्यातकीर्तित्वात् सर्वानाशुन्यमन्त्रयत् // 21 // हस्तिनागपुरे राजा कनकध्वजसञ्जितः / स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे // 22 // तत्रायातैः स तैर्दृष्टो गुरुरङ्गारमर्दकः / उष्ट्रत्वेन समुत्पन्नः पृष्ठारूढमहाभरः / / 23 / / गलावलम्बितस्थूलकुतुपोऽपेशलं रसन् / पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः // 24 // तमुष्ट्रमीक्षमाणानां तेषां कारुण्यतो भृशम् / जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः // 25 // देवजन्मोद्भवज्ञानज्ञातत्वात् तैरसौ स्फुटम् / करभः प्रत्यभिज्ञातो यथाऽयं बत नो गुरुः // 26 // ततस्ते चिन्तयामासुधिक् संसारविचेष्टितम् / येनैष तादृशं ज्ञानमवाप्यापि कुभावतः // 27 // अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति / ततोऽसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः