SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 184 १४-शीलाविधि-पञ्चाशकम् गाथा-२२-२७ तद्वदेव, नियमेन चरणवांश्चारित्रवान् यद्यस्मान्न जातु कदाचिद् आज्ञां विलङ्घयत्युल्लङ्घयति // 21 // न य तज्जुत्तो अण्णं, न निवारइ जोग्गयं मुणेऊणं / / एवं दोण्ह वि चरणं, परिसुद्धं अण्णहा णेव // 666 // 14/22 न च नैव तद्युक्तश्चरणयुक्तः अन्यमगीतार्थं न निवारयति न निवारयत्येव / योग्यतां दोषपरिहारौचित्यं मत्वा, एवमुक्तनीत्या द्वयोरपि गीतार्थागीतार्थयोश्चरणं चारित्रं परिशुद्धं निरवद्यम्, अन्यथोक्तप्रकारमन्तरेणैव [रेण नैव]न कथञ्चित् परिशुद्धमित्यर्थः // 22 // विरतिभावाऽखण्डरूपत्वनिगमनायाह - ता एव विरतिभावो, संपुण्णो एत्थ होइ णायव्वो / नियमेणं अट्ठारससीलंगसहस्सरूवो उ॥६६७॥ 14/23 तत्तस्माद् एवमुक्तनीत्या, विरतिभावो विरतिपरिणामः, सम्पूर्णोऽखण्डः, अत्र व्यतिकरे भवति ज्ञातव्योऽवबोधव्यः, नियमेन अवधृतस्वरूप: अष्टादशशीलाङ्गसहस्ररूपस्तु अष्टादशशीलाङ्गसहस्रस्वरूप एव // 23 // ऊणत्तं न कयाइ वि, इमाण संखं इमं तु अहिकिच्च / जं एयधरा सुत्ते, निद्दिट्ठा वंदणिज्जा उ // 668 // 14/24 ऊनत्वं हीनत्वं न कदाचित् काले, एषां शीलाङ्गानां संख्यामियत्ताम् इमां तु प्रत्यक्षीकृताम् अधिकृत्याङ्गीकृत्य यद् यस्माद् एतद्धरा अष्टादशशीलाङ्गसहस्रधराः सूत्रे प्रतिक्रमणाध्ययने निर्दिष्टाः कथिताः, वन्दनीयास्तु वन्दनीया एव // 24 // कः पुनरेतदखण्डं कर्तुं शक्त इत्याह - ता संसारविरत्तो, अणंतमरणादिरूवमेयं तु / णाउं एयविउत्तं, मोक्खं च गुरूवएसेणं // 669 // 14/25 परमगुरुणो य अणहे, आणाए गुणे तहेव दोसे य / मोक्खट्ठी पडिवज्जिय, भावेण इमं विसुद्धेणं // 670 // 14/26 विहिताणुट्ठाणपरो, सत्तऽणुरूवमितरं पि संधंतो / अण्णत्थ अणुवओगा, खवयंतो कम्मदोसे वि // 671 // 14/27
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy