________________ // द्वादशं साधुसामाचारी-पञ्चाशकम् साधुधर्मानन्तरं तत्सामाचारीमाह - नमिऊण महावीरं, सामायारी जतीण वोच्छामि / संखेवओ महत्थं, दसविहमिच्छादिभेदेण // 545 // 12/1 नत्वा महावीरमनन्यसदृशं वीरं सामाचारी शिष्टाचरितक्रियाकलापरूपां यतीनां सम्बन्धिनी वक्ष्यामि निर्देक्ष्यामि, सक्षेपतः सङ्केपेण महा● महाप्रयोजनां मोक्षफलत्वात्, महाविधेयां वा / प्रशक्तान् [प्रशस्तान्] प्रशक्त्या, दशविधां दशप्रकाराम् इच्छादिभेदेन वक्ष्यमाणेन // 1 // दशविधत्वमेवाह - इच्छा१ मिच्छा२ तहक्कारो३, आवस्सिया४ य निसीहिया५ / आपुच्छणा६ य पडिपुच्छा७, छंदणा८ निमंतणा९ // 546 // 12/2 उपसंपया१० य काले, सामायारी भवे दसविहा उ। एएसिं तु पयाणं, पत्तेयपरूवणा एसा // 547 // 12/3 जुग्गं / इच्छा-मिथ्या-तथाकारः। कारशब्दः प्रत्येकमभिसम्बध्यते, स च प्रयोगवचन:-इच्छाकारो मिथ्याकारस्तथाकारश्चेति / आवश्यिका च निषीधिका आपृच्छना च प्रतिपृच्छा छन्दना च निमन्त्रणा च // 2 // उपसम्पत् च काले कालविषये प्रस्तुतत्वात् त्रिविधकालस्य, ओघ-दशधा-पदविभागसामाचार्युपक्रमरूपस्य, अन्यथा सामान्यनैव सामाचारी भवेद्दशविधा तु दशप्रकारा, एतेषां तु पदानां दशानामपीच्छादीनां प्रत्येकप्ररूपणा विषयविभागकथनरूपा एषा वक्ष्यमाणा // 3 // तत्रेच्छाकारविषयमाह - अब्भत्थणाइ करणे य कारवणेणं तु दोण्ह वि उचिए / इच्छक्कारो कत्थइ, गुरुआणा चेव य ठिति त्ति // 548 // 12/4 ___ अभ्यर्थनायां करणे च कारणेन तु द्वयोरप्युचिते इच्छाकारः क्वचिद्विषये गुर्वाज्ञा चैव च स्थितिरिति मर्यादा इतीयं सूचा गाथा चिरन्तनी // 4 //