SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १०-उपासकप्रतिमा-पञ्चाशकम् गाथा-२१-२५ ब्रह्माब्रह्मचर्यम् एकान्ततस्त्वेकान्तेन रात्रावपि स्थिरचित्तः स्थिरधीः // 20 // सिंगारकहाविरओ, इत्थीए समं रहम्मि नो ठाइ / चयइ य अतिप्पसंगं, तहा विहूसं च उक्कोसं // 465 // 10/21 श्रृङ्गारकथाविरत उज्वलवेषादिकथानिवृत्तः स्त्रिया समं सार्धं रहस्येकान्ते न तिष्ठति नास्ते त्यजति चातिप्रसङ्गमतिसम्पर्कमालापादिकम्, तथा विभूषां वाऽलङ्क्रियां चोत्कृष्टामुत्कर्षवतीम् / / 21 // एवं जा छम्मासा, एसोऽहिगओ उ इहरहा दिटुं / जावज्जीवं पि इमं, वज्जइ एयम्मि लोगम्मि // 466 // 10/22 एवमुक्तनीत्या यावत्षण्मासानेषोऽब्रह्मपरिहारप्रतिष्ठितःअधिकृतस्त्वधिकृत एव इतरथाऽन्यथा यावज्जीवमपीदमब्रह्म वर्जयत्येतस्मिन् लोके मनुष्यलोक इत्यर्थः // 22 // उक्ता षष्ठी, सप्तमीमाह - सच्चित्तं आहारं, वज्जइ असणादियं णिरवसेसं / असणे चाउलउंबिगचणगादी सव्वहा सम्मं // 467 // 10/23 सचित्तमाहारं वर्जयत्यशनादिकं चतुर्भेदं निरवशेष सकलम् अशनेऽशनविषये तण्डुलोम्बिकाचणकादि स्वभावत एवायमुपनतमपि सर्वथा सर्वैः प्रकारैः सम्यग् न्यायेन न च स लोलुपतया, स्वयमेव विध्वंस्य भुङ्क्ते सचित्तापरिहारप्रसङ्गात् / इयं च स्वभाविकेष्वचित्तेषु लोकव्यवहारपतितेषु च सचित्तवर्जिनः प्रतिमावतो भावदोषो वक्ष्यः // 23 // पाणे आउक्कायं, सचित्तरससंजुअं तहऽण्णंपि / पंचुंबरिकक्कडिगाइयं च तह खाइमे सव्वं // 468 // 10/24 पाने पानाहारे अप्कायं व्यवहारसचित्तं सचित्तरससंयुतम् / तथाऽन्यदप्यामफलसम्भवं पानाहारं वर्जयतीति सम्बन्धः / पञ्चोन्दुम्बरी प्रसिद्धा / कर्कटिका लोकप्रसिद्धा एव फलरूपा। आदिशब्दाद् दाडिमादिग्रहः, सा आदिर्यस्य तत्तथा, तथा खादिमे खाद्ये सर्वं निरवशेषम् // 24 // दंतवणं तंबोलं, हरेडगादी य साइमे सेसं / सेसपयसमाउत्तो, जा मासा सत्त विहिपुव्वं // 469 // 10/25 दन्तवनं दन्तकाष्ठं दन्तशोधनम् / ताम्बूलं पत्ररूपं, हरीतक्यादि च, आदिशब्दादामल
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy