________________ _ 111 111 गाथा-२८-३२ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् तस्य प्रवृत्तेः / प्रस्तुतस्य तु सङ्क्लेशाभावाद् रागाद्यभावः / / 27 / / दिक्खियजिणोमिणणओ, दाणाओ सत्तितो तहेयम्मि / वेधव्वं दारिदं, च होइ न कयाति नारीणं // 372 // 8/28 दीक्षितजिनावमानतोऽभिवासितजिनप्रोङ्क्षणात्, सिद्धादेव दानाच्छक्तितः शक्त्यनुरूपं तथैतस्मिन् भगवति विषयभूते, वैधव्यं विधवत्वं दारिद्र्यं च दौर्गत्यं च भवति न कदाचिन्नारीणां तथाविधपुण्ययुक्तत्वाद्भावसम्पन्नत्वेन तद्गुणोपपत्तेरन्यथा त्वनियमः // 28 // उक्कोसिया य पूजा, पहाणदव्वेहिं एत्थ कायव्वा / ओसहिफलवत्थसुवण्णमुत्तरयणाइएहिं च // 373 // 8/29 उत्कर्षवती च पूजा प्रधानद्रव्यैश्चन्दनकुङ्कमागरुकर्पूरादिभिः, अत्र प्रस्तावे कर्तव्या / औषधि-फल-वस्त्र-सुवर्ण-मुक्ता-रत्नाधिकैश्चौषध्यः फलपाकान्ताः फलानि दाडिममातुलुं(लिं)ग-नालिकेरादीनि / वस्त्र-सुवर्ण-मुक्ताफल-रत्नानि तु प्रसिद्धान्येव // 29 // चित्तबलिचित्तगंधेहिं चित्तकुसुमेहिं चित्तवासेहिं / चित्तेहिं विऊहेहिं, भावेहिं य विहवसारेण // 374 // 8/30 चित्रबलि-चित्रगन्धैः, बलिरूपहारो, गन्धाः कोष्टपुटादयः [कोष्ठपुटपाकादयः - अटी.] तैः चित्रकुसुमैर्विचित्रपुष्पैः चित्रवासैः सुरभिगन्धिचूर्णरूपैवस्त्वन्तरवासकस्वभावैः / चित्रैः व्यूहैविरचनाविशेषैः भावैश्च विरचनागतैः प्रक्रीडितप्रमुदितालिङ्गितादिभिः विभवसारेण विभूत्युत्कर्षेण // 30 // एयमिह मूलमंगलमेत्तो च्चिय उत्तरा वि सक्कारा / ता एयम्मि पयत्तो, कायव्वो बुद्धिमंतेहिं // 375 // 8/31 एतदिह मूलमादिमङ्गलमत एवोत्तराऽपि सत्काराः प्रवर्तन्ते / तत्तस्माद् एतस्मिन् प्रस्तुते प्रयत्नतः कर्तव्यो बुद्धिमद्भिः पुंभिः // 31 // चितिवंदण थुतिवुड्डी, उस्सग्गो साहु सासणसुराए / थयसरण पूय काले, ठवणा मंगलगपुव्वा उ // 376 // 8/32 __ चैत्यवन्दनं देववन्दनं कर्तव्यम् / स्तुतिवृद्धिः प्रवर्धमानस्तुतिपाठरूपा करणीया। उत्सर्गः कायोत्सर्गो विधेयः / साधुर्यथा भवत्यसंमूढः इत्यर्थः / संमोहमुक्तस्य तत्त्वतः कायोत्सर्गत्वात्