________________ Scaneu will CamSca श्रीरत्नपाल चरित्रम् acceezeeperamedeclename आयाति, तस्य बोधो भवेत् कथम् // 141 // अवोचन धर्मिणः सूरे !, आनयामस्तमत्र हि / लीलया देशनां दत्वा, भवेद्धर्मी | तथा कुरु // 142 // सूरिराह यदि श्राद्धाः!, लधुकर्माऽऽगमिष्यति / बोधयित्वोपदेशेन, स्थिरीकायों मया हि सः // 143 / / अथ श्राद्धाः समागत्य, रत्नपालस्य मन्दिरे। श्रेष्ठिनं तं समाचख्युः, अत्रागता हि सूरयः // 144 // व्याख्यां कुर्वन्ति शास्त्रस्य, अनिK| शं धर्महेतवे। अनेकयुक्तिसंयुक्तां, समेहि तदुपाश्रये // 145 // श्रेष्ट्युवाच न दिष्टो भो !, बहुकार्याणि सन्ति मे। तेनागन्तुं न शक्नोमि, यूयं शृणुत सादरम् // 146 / / पुनः प्राहश्च ते श्राद्धा, अद्य कार्याणि भूरिशः। कल्ये तु निश्चयेन त्वां, नेष्यामः सूरिसन्निधौ / / 147 // एवमुक्त्वा गताः श्राद्धा, द्वितीयेऽह्नि समागताः। आगच्छतु भवानद्य, व्याख्यानश्रवणाय च // 148 // श्रेष्ठ्युवाच 16 नृपेणाहं, शीघ्रमाकारितोऽस्मि भोः ! / तेनाहं किं करोम्यत्र, गच्छामि राजमन्दिरम् // 149 // तृतीयेति पुनः श्राद्धा, आगताः श्रेष्ठि सद्भनि / तदा श्रेष्ठयाह भोः श्राद्धाः !, प्राधूर्णकाः समागताः // 150 // एवमष्टदिनं यावत्, श्रेष्ठी तु श्रावकान् सदा / अलीकमुत्तरं दत्त्वा, सुतानेवं जगाद सः // 151 / / श्रूयतां वाक्यमस्माक-मागता अत्र सूरयः। व्याख्यानेऽहं गमिष्यामि, लोकानुरोधतः प्रगे // 152 // श्राद्धा मां कथयिष्यन्ति, चातुर्मास्यकृते गुरोः। टीप्पन्यां यच्छ रुप्याणि, पंचसप्तशतानि वा // 153 // तस्मात् तत्र गते पश्चात् , पत्रकं त्वरितञ्च भोः / प्रेषितठयं स्वभृत्येन, राजकारणहेतुकम् / / 154 // नन्ददिने पुनः श्राद्धाः, श्रेष्टीनमेयरुस्तदा / उत्तरीयञ्च वख स्व-मादाय गतवान् मुधा / / 155 // अल्पकालेन दासेरः, गृहीत्वा पत्रकं तदा / समागादिभ्य| पार्श्वे सः, दत्तवान् पत्रकं करे // 156 / / गृहीत्वा पत्रकं श्रेष्ठो, वाचयित्वा तदा च सः / बभाषे श्रावकान् श्रेष्ठी, अन्तरायोदयः खलु // 157 // नत्वा सूरिं तदा श्रेष्ठी, आगतश्च निजे गृहे / सूरिरुवाच भोः श्राद्वाः!, नोपकारो भविष्यति // 158 // जगदुः श्रावकाः स्वामिन् , धनी धर्म पराङ्मुखः / एनं विना हि संघस्य, कार्य किमपि नो भवेत् // 159 / / सूरिरुवाच भोः श्राद्धाः!, लाभोऽप्यत्र न दृश्यते / तेन प्रगे विहारश्च, कारिष्यामि सुखेन भोः / / 160 // उवाच मानचन्द्रोऽथ, विज्ञप्ति शृणु मे प्रभो!। रत्नपालं महेभ्यं तु, बोधयामि तवाज्ञया // 161 // प्राह सूरिस्तु भोश्चन्द्र !, सुष्ठुकृतं भवेत्तदा / तं बोधय सुखेन त्वं, महालामो CHOOTDEDMAmuryaDEORDER // 16 //