________________ Scaneu with CamSca भद्र!, दुःखमूलं हि सुन्दरी // 120 // नागमिष्यत् तदा राजा, भविष्यजन्मनिष्फलम् / दारसंगे कृते किं तु, महादुःखं भवे श्रीरत्नपाल भवे // 121 / / अस्मिन्नपि भवे दुःखं, गृहोपस्करपूरणे / यदीच्छा ते सुखस्यास्ति, गृहाण संयम मुदा // 122 // चन्द्रो जगाद चरित्रम् हे स्वामिन् !, सुखे मम प्रयोजनम् / भावनाऽपि सुखस्याथ, ततो यच्छतु संयमम् // 123 // सूरिरुवाच भोश्चन्द्र !, किञ्चिद ध्ययनादिकम् / उषित्वा मम पार्श्वे त्वं, कुरुष्व मुनिभिस्सह // 124 // चन्द्रो जगाद हे स्वामिन् !, भवत्सार्थे वसाम्यहम् / भोजनस्य प्रबन्धस्तु, कया रित्या भविष्यति // 125 // नाहं द्रयव्ययं कर्तुं, समर्थोऽस्मि मनागपि / सूरिराह न कर्तव्या, चिन्ता तु भोजनादिके // 126 // साधु सार्थे भवेत् कोऽपि, तस्य चिन्ता तु श्रावकाः। सुतादिवच्च कुर्वन्ति, निश्चिन्तो भव तेन हि / // 127 // चन्द्रोऽथ सूरिणा साध, विहारं च सदाऽकरोत् / द्रव्यं बद्ध्वा सकट्यां च, निश्चिन्तमनसा सुखं // 128 // साधु-| योग्य क्रियालापं, जीवादितत्त्वविस्तरम् / चन्द्रः पठितवान्सोऽथ, स्वल्पकालेन यत्नतः // 129 // चन्द्रो वैराग्यभावेन, सूरि | विज्ञप्तवास्तदा / संयमं यच्छतु स्वामिन् !, योग्यता यदि मे भवेत् // 130 // सूरिः प्राह गमिष्यामः, वसन्तपुरपत्तने / तत्र | दीक्षा प्रदास्यामि, यदि श्राद्धस्य भावना // 131 // तत्रानुमोदना भावि, शासनस्य प्रभावना / या सम्यक्त्वस्य मूलं हि, कीर्ति- 10 तश्च बहुश्रुतैः // 132 // सूरिं सपरिवारञ्च, वसन्तपुरपत्तने / श्राद्धाः प्रावेशयन् भूरिविज्ञप्तिसमहाहैः // 133 // देशनां | विदधे सूरिः, भव्यानामुपकारिणीम् / श्रुत्वा सर्वे जनाः लुब्धाः, देशनाश्रवणे सदा // 134 // पश्चाष्टकदिने जाते, श्रावका | मुनिपं जगुः / चातुर्मास्यं तु अत्रैव, कर्तव्यं मुनिपुंगव ! // 135 // तेन धर्मप्रभावश्च, लोके विस्तरमेष्यति / सुरिरुवाच भोः श्राद्धाः, युष्माकं भावना शुभा // 136 / / श्रावकाः जगदुः स्वामिन् !, संघाप्रणीश्च वर्तते / रत्नपालाभिधः श्रेष्ठी, विख्यातो नगरे सदा // 137 // द्रव्योपार्जनरक्तोऽसौ, उपाश्रये च मन्दिरे। द्रव्यव्ययभयाच्छ्रेष्ठी, नायाति कृपणः कदा // 138 // इभ्यं विना न विज्ञप्ति, कर्तुमीशा वयं प्रभोः। सूरिरुवाच यास्यामि, विज्ञप्ताच्छा न मे खलु // 139 // श्राद्धा उचुस्तदा स्वामिन् !, तं श्रेष्ठिनं 10 // 15 // प्रबोधय / येन बुद्धो भवेद्धर्मी, धर्मकार्ये सहायकृत् // 140 // सूरिराह गृहे तस्य, यामि कि बोधनाय भोः!। उपाश्रये न DESCRDERecommercenCOCOM PRODUCERCORDCCCCORDSee व श्व, लोके विस्तरमेष्यति / म अवकाः जगदुः स्वामिन् !, सं // 137 // द्रव्योपार्जनरत्तो