________________ श्री पञ्चाशक प्रकरण - 11 गुजराती भावानुवाद 237 अविसंवाद, (3) अयानो अविसंवाह अने(४) पटनो अभाव. 'सोय'= पवित्रता- तेजाव शौय अने अभ्यन्तर शौय सेम तेनाले डार छ, 'आकिंचणं च'= पांय विषयनो वैराग्य- 'यिन' शथी भावमा प्रत्यय डीने 'मायिन्य' श६ बन्यो छे. 'बंभं च'= अने ब्रह्मयर्थ 'जतिधम्मो'= साधुधम् // 513 // 11/19 गुरुकुलवासच्चाए, णेयाणं हंदि सुपरिसुद्धित्ति। सम्मं णिरूवियव्वं, एयं सति णिउणबुद्धीए // 514 // 11/20 छाया :- गुरुकुलवासत्यागे नैतेषां हंदि सुपरिशुद्धिरिति / सम्यक् निरूपयितव्यमेतत् सदा निपुणबुद्ध्या // 20 // ગાથાર્થ :- ગુરુકુલવાસનો ત્યાગ કરવામાં આવે તો ક્ષમાદિ દશ સાધુધર્મની શુદ્ધિ જળવાતી નથી. આ વાત હંમેશા સૂક્ષ્મબુદ્ધિથી સમ્યમ્ રીતે વિચારવી. अर्थ :- 'गुरुकुलवासच्चाए'= गुरखवासनो त्याग ४२वामां मावे तो 'णेयाणं'= क्षमा माह साधु धर्मनी 'सुपरिसुद्धि त्ति'= पाय भने अंतरंगोषथी २रित५॥३५ शुद्धि 'सम्म'= सभ्य रीते 'ण'= ४वाती नथी. 'एयं'= मा 'सति'= हमेश। 'णिउणबुद्धीए'= सूक्ष्मभुद्धिथी 'णिरूवियव्वं'= वियार. // 514 // 11/20. ગુરુકુલવાસનો ત્યાગ કરવામાં જે દોષો રહેલા છે તે વર્ણવતાં કહે છે : खंतादभावओ च्चिय, णियमेणं तस्स होति चाउत्ति। बंभंण गुत्तिविगमा, सेसाणि वि एवं जोइज्जा // 515 // 11/21 छाया :- क्षान्त्याद्यभावत एव नियमेन तस्य भवति त्याग इति / ब्रह्म न गुप्तिविगमात् शेषाण्यपि एवं योजयेत् // 21 // ગાથાર્થ :- ક્ષમા આદિના અભાવથી જ ગુરુકુલવાસનો ત્યાગ થાય છે. તેથી બ્રહ્મચર્યની ગુપ્તિ ન રહેવાથી બ્રહ્મચર્ય રહેતું નથી. એવી રીતે તપ, સંયમાદિ બાકીના ગુણો રહેતા નથી તેની યથાસંભવ યોજના કરી લેવી. टीअर्थ :- 'खंतादभावओ च्चिय= ओपाहिषायना ध्यथी 4 'णियमेणं = अवश्य५९) 'तस्स'= सुरजनो 'चाउत्ति'= त्यागथायछ.'बंभं न'= सुरस वासना त्यागमा ब्रह्मचर्य हेतुं नथी. 'गुत्तिविगमा'= नव ब्रह्मयर्यनीति न सायवाथी 'सेसाणि वि'= माडीना त५, संयम, सत्य, शौय, मयिन्य ‘एवं जोइज्जा'= ४श संभवे नहितशत यो४ना शसवी. // 515 // 11/21 गुणवासना गुप (बाम) एविछ: गुरुवेयावच्चेणं, सदणुट्ठाणसहकारिभावाओ / विउलं फलमिब्भस्स व, विसोवगेणावि ववहारे // 516 // 11/22 छाया :- गुरुवैयावृत्येन सदनुष्ठानसहकारिभावात् / विपुलं फलमिभ्यस्य इव विंशोपकेनापि व्यवहारे // 22 // ગાથાર્થ :- ગુરુકુલવાસમાં રહેવાથી ગુરુભગવંતની વેયાવચ્ચ કરવાનો લાભ મળે છે તેમજ તેઓશ્રીના