________________ 2 न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम्। 3. अपित्वनर्थजन्यत्वं तदप्रामाण्यकरणम्। न्यायमञ्जरी, पृ0 23., प्रमाणमीमांसा, पृ0 12. परिणामः / ततः पुनः शान्तीदितौ तुल्यप्रत्ययो चित्तस्यैकाग्रता-योगदर्शन 3.12. 4. किञ्च सिद्धान्ते धारावाहिक बुद्धिस्थले न ज्ञानभेदः, किन्तु यावद्धटस्फुरणं तावत् घटाकारान्तःकरणवृत्तिरेकैव, न तु नाना, वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात् / तथा च तत्प्रतिफलितचैतन्यरूप-घटादिज्ञानमपि तत्र तावत्कालीनमेकमेवेति नाव्याप्तिशंकाऽपि। -वेदान्तपरिभाषा,प्रत्यक्षपरिच्छेद, पृ0 13. 5. प्रमाकरणं प्रमाणम्। तत्र स्मृतिव्यावृत्तं प्रमात्वं, अनधिगतावाधितविषयज्ञानत्वम्। स्मृतिसाधारणत्वबाधितविषयज्ञानत्वम्। - वही, पृ0 8. 6. तत्राह अन्योन्यनिरपेक्षा धारावाहिकबुद्धयः / व्याप्रियमाण हि पूर्वविज्ञान-कारणकलाप-उत्तरेषामप्युत्पत्तिरिति न प्रतीतित उत्पत्तितो वा धारावाहिक विज्ञानानि परस्परस्यातिशेरत इति युक्ता सर्वेषामपि प्रमाणता।-प्रकरणपञ्जिका (शालिकनाथ), पृ0 42-43, 7. नन्वेवं धारावाहिकेषु... .....................तस्मादस्ति कालभेदस्य परामर्शः तदाधिक्याच्च सिद्धमुत्तरेषां प्रामाण्यम्।-शास्त्रदीपिका ( पार्थसारथि मिश्र), पृ0 124-126. 8. वही. 9. अनधिगतविषयं प्रमाणम् / पुरुषः प्रापितश्चार्थः / तत्रैवार्थे किमन्येन ज्ञानेन प्रवर्तितः पुरुषः प्रापितश्चार्थः / तत्रैवार्थे किमन्येन ज्ञानेन अधिक कार्यम्। ततोऽधिगतविषयाप्रमाणम्। -न्यायबिन्दु (टीका), पृ0 3. 10. हेतुबिन्दु टीका (अर्चट)। उद्धृत-तर्कभाषा, ( विश्वेश्वर टीका ), पृ0 43, 11. जैन तर्कशास्त्र में अनुमान-विचार, पृ0 66-69. 12. तत्त्वार्थराजवार्तिक, 1,12,12, पृ0 56. 13. अनिश्चितोऽपूर्वार्थः / दृष्टोऽपि समारोपात्तादृक्। - परीक्षामुख, 1.4-5; तथा प्रमेयरत्नमाला, 14. प्रमाणमीमांसा ( स्वोपज्ञवृत्ति ), 1. 1. 4. I 15. प्रमाणमीमांसा, 1.1. 40. 16. आप्तमीमांसा, का0 102; प्रमाणमी0 1. 1, 34-38; प्रमाणमीमांसा, 1. 1. 2 स्वोपज्ञवृत्ति, पृ0.6, 17. स्वनिर्णयः सन्नप्यलक्षणम्, अप्रमाणेऽपि भावात् / प्रमाणमीमांसा, 1.1.3. / ननु ................अयमर्थः -नहि अस्ति इत्येव सर्व लक्षणत्वेन वाच्यं किन्तु यो धर्मो विपक्षाद् व्यावर्त्तते / . ...................वृद्धैस्तु परीक्षार्थमुपक्षिप्त इत्यदोषः। वही, पृ0 7-10. 18. सोपस्कारत्वात् सूत्राणाम् / सर्वार्थसिद्धि , 1.3, पृ0 5. 19. ननु...................., भवेदेवम्, यदि भावसाधनमिहज्ञानपदम्। करणसाधनं खल्वेतज्ज्ञायतेऽनेनेति ज्ञानमिति। ................भावसाधनं तु ज्ञानपदं प्रमितिमाह।.... ........अन्यथा सम्यग्ज्ञानपदेन सामानाधिकरण्याघटनात्। तेन प्रमितिक्रियां प्रति यत्करणं तत्प्रमाणमिति सिद्धम् / न्यायदीपिका, पृ0 10-11. 20. अयं प्रमाणशब्द: भावे कर्तरि करणे च वर्तते / तत्र भावे तावत् प्रमेयार्थ प्रति निवृत्तव्यापारस्य तत्त्वकथनात् प्रमा प्रमाणमिति / कर्तरिप्रमेयार्थ प्रति प्रमातृत्वशक्तिपरिणतस्याश्रितत्त्वात् प्रमिणोति प्रमेयमिति प्रमाणम्। करणे प्रमातृप्रमाणयोः प्रमाण-प्रमेययोश्च स्यादन्यत्वात् / प्रमिणोत्यनेनेति प्रमाणम्। -तत्त्वार्थवातिक, 1,10, पृ. 49. 21. स्यादेतत्- भावसाधने प्रमाणे प्रमैव प्रमाणमिति न फलमन्यदुपलभ्यते इति फलाभाव इति, तन्न, किं कारणम् ? अर्थावबोधे प्रीतिदर्शनात् / ज्ञस्वभावस्यात्मनः कर्ममलीमसस्य करणालम्बनादर्थनिश्चये प्रीतिरुपजायते, सा फलमित्युच्यते / - वही, पृ0 50.. स्यान्मतम्-'प्रमिणोत्यात्मानं परं वा प्रमाणम्' इति कर्तृसाधनत्वमयुक्तम्; यस्मादन्यत्प्रमाणे ज्ञानम्, स च गुणः, अन्यश्च प्रमाता आत्मा स च गुणी, गुणिगुणयोश्चाऽन्यत्वं द्रव्यरूपवत्.............तत:करणसाधनत्वमेव युक्तमिति, तन्न, किं कारणम् ? अज्ञत्वप्रसङ्गात्। यदि ज्ञानादन्य आत्मा, तस्याऽज्ञत्वं प्राप्नोति, घटवत् ज्ञानयोगादिति चेत्, न; अतः स्वभावत्वे ज्ञातृत्वाभावः अन्धप्रदीपसंयोगवत्। -वही, पृ0 9. 22. चक्षुषा प्रमीयते इत्यादिव्यवहारे पुनरुपचारः शरणम्, उपचारप्रवृत्तौ च सहकारित्वं निबन्धनम्। नहि सहकारि तत्साधकमिदमिति करणं नाम। -न्यायदीपिका, पृ0 13. 23. देखिए-चक्षु की अप्राप्यकारिता, जैनन्याय, पं. कैलाशचन्द्र, पृ0 56-57; तत्त्वार्थवातिक, 1.19, पृ0 67-68. 296