________________ 282 ] संस्कृत-प्रवेशिका [ वाष्पयानयात्रा सैनिक शिक्षा ] परिशिष्ट : 9 : निबन्ध-संग्रह [ 286 तद्गीतं श्रुत्वा अन्यैरपि सहयोगिभिः यथारूचि गीतानि अगीयन्त / मया अध्येक गीतं श्रावितम् / अन्ते नाविकेनापि एकं पीतं लोकभाषायां गीतं येन सर्वेऽपि मुग्धाः समजायन्त / एवं परस्परं विनोदयन्तः, उपहसन्तः, सहानीतानि भोज्यवस्तूनि बास्वादयन्तः वयं गंगायाः मध्यभागं प्राप्ताः / ततश्च एवमेव पट्टापट्टम् संचरन्तः विविधानि मनोहराणि तीरदृश्यानि अपश्याम् / यथा-गंगाजले प्रतिविम्वितानि विशालभवनानि, भव्यदेवमंदिरशिखराणि, तटसोपानप्रभृतीनि / अपि च मध्ये मध्ये वयमपि नावं चालयन्तः स्नान्तीनां नगररमणीनां, बालकानां, एनामितरेषां च जले निमज्जनोन्मज्जनसंतरणशोभाम् अवलोकयन्तः परमप्रमादमनुभवन्तश्च अतिदूरमागताः / तदानीं वेगेन वायुः प्रावहत् / वायोः वेगाव नौका इतस्ततः दोलायमाना जाता। सर्वेऽपि चिन्ताकूला: संजाताः। परमोश्वरकृपया नाविकस्य नैपुण्येन च नौका सकुशलं तीरमागता। तदनु नौकायाः अवतीर्य विनोदस्वभाव नाविकं निश्चिताद् किञ्चिदधिक द्रव्यं अदय / पश्चात् नौकाविहारस्य अभूतपूर्वमानन्दमनुभूय परस्परं संलपन्तः वयं स्वं स्वं गृहं प्रत्यागताः। इव पर्यवेक्षिताः / मार्ग मित्रैः सह वार्तालापसुखमनुभवन् तानि तानि च प्राकृतिकदृष्यानि पश्वन्, अश्यन् पिवंश्च सुखेन यात्रामकरवम् / इत्थं वाष्पयानमपि मध्ये अनेकानि विरामस्थानानि परित्यजद यत्र कुत्र किश्चित्क्षणानां कृते विरमत् च दिल्लीनगरं प्राप्नोत् / दिल्ली प्राप्य वाप्पयानान्तरे संप्रविष्टाः वयम् / तस्मिन्नपि प्रचलति दिष्ट्या यात्रिपु एको गायकः आसीत् यः मनोहारीणि गीतानि श्रावितवान् / अनन्तरं च प्रचलितं कमपि राजनीतिविषयमधिकृत्य रोचकः वार्तालापः प्रारब्धः येन समयः अविदित इव सुखेन बापितः / तदैव चिटिकानिरीक्षकोऽपि प्रकोष्ठाभयन्त रमागत्य चिटिकाः निरीक्षितुमारब्धवान् / केचन यात्रिण: चिटिका-विहीनाः यथाविधि दण्डिताः / एवं क्रमेण वयं यथासमयं नैनीताल प्राप्ताः / प्रकोष्ठाद् यावद निस्सरामि तावद् पत्रप्रेषक मित्रमासाद्य तेनैव सह तस्य स्थानमगच्छम् / स्थानीयानि मनोहराणि प्राकृतिकदृश्यानि पश्यतो मम मनः न तृप्तिमवाप्नोद, तथापि कांश्चित् दिवसान् तत्र अतिवाह्य अवकाशावसाने अनिच्छन्नपि पुनः वाराणसी प्रत्यागतः / ( 35 ) वाष्पयान-यात्रा ( रेल-यात्रा) सा मधुरा स्मृतिः अद्यापि नूतना एव / जूनमासस्य प्रथमतारिका आसीत् बदा अहं कस्यचित् मित्रस्य एक पत्र नैनीतालमागन्तुं प्राप्तावान् / परीक्षां समाष्य यात्रायाः विचारः मया निर्धारितः / यात्रासमुत्सुकोऽहं सर्वाणि आवश्यकवस्तूनि संचित्य भारवाहकेन सह सायं पञ्चवादनवेलायो रेलप्रचत्वरे (प्लेटफार्म ) प्रामः / तत्र वाष्पयानं प्रतीक्षमाणानां जनानां महान् संमः आसीत् / तदानीं विश्वविद्यालयावकाशे मम कानिचित् मित्राणि अपि सम्मिलितानि अभवन् / तेषामेकतमेन मित्रेण चिटिकाविक्रयालयम् (टिकिटघर ) उपगम्ब द्वितीय श्रेण्याः चिटिकाः (टिकिटें ) आनीताः / निश्चितसमयात् पञ्चदशक्षणानन्तरं धूममुद्वमत् महान्तं निनादं च कुर्वत् वाष्पयानं समागतम्, प्रचत्वरपावें च संलग्नम् / जनाकीर्णस्यापि वाष्पयानस्य अवतरता जनानां प्रचुरतया मचिरेणैव केचन प्रकोष्ठाः रिक्ताः अभवन् / अहं स्वमित्रैः सह एकप्रकोष्ठाभ्यन्तरं गवाक्षोपकण्ठं समुचितं स्थानं लब्धवान् / तत्र आसनपट्टे ( वर्ष) विष्टरं (विस्तर ) विस्तारितवान् / किश्चित्क्षणानन्तरं गच्छति वापयाने बहिः वर्षारम्भोऽपि (36) सैनिकशिक्षा कस्यापि स्वतन्त्र राष्ट्रस्य स्वतन्त्रतारक्षणाय सैनिकशिक्षायाः आवश्यकता न केनापि अपह्नोतुं शक्यते / सेना राष्ट्रम्, शासकम्, प्रजाश्च आपद्भ्यः रक्षति / प्राचीन भारतीयशास्त्रेषु विविधाः शक्तयः मन्यन्ते-'प्रभावोत्साहमंत्रजाः'। तत्र प्रथमायाः दे अङ्ग-कोशो बलं (सैन्यम् ) च। प्राचीनकालादेव राज्यस्य सप्ता५ (स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि '-अमरकोषः) सेनायाः प्रमुख स्थानम् / तस्याः आवश्यकता न केवलं युद्धाय अपितु बलबुद्धयोः विकासाय, उद्योगाध्यवसाययोः संरक्षणाय, उत्साहवर्धनाय, हीनताभावनोत्सारणाय सुखशान्ति. मयजीवनयापनाय च भवति / वर्तमानकाले यदा सर्वेऽपि दुःखदैन्यभयाक्रान्ताः, समराशंकाकुलिताः अबलोक्यन्ते सैन्यशक्तिवर्धनमेव समाधानम् / सैन्यशक्तिवर्धनाय सैनिकशिक्षायाः विपुलराजकोशस्य च आवश्यकता भवति / संसारे सर्वत्र मत्स्यन्यायस्य साम्राज्य परिदृश्यते। सत्त्वेष्वधिक: ऊनं शास्ति / समृद्ध राष्ट्रम अर्थकृशं प्रभवति / अतः अद्ध संरक्षणकामाः सर्वे देशाः अस्त्रशस्त्रनिर्माणे सैनिकशिक्षाप्रदाने कोशवर्धने च अनवरतं प्रयतन्ते। भारतस्योपरि तु चीन-पाकिस्तानप्रभृतयो देशाः सततः बुभुक्षितकवत् करदृष्टिं निक्षिपन्ति / तस्मात् स्वतन्त्रतारक्षणाय मातामा पt h सैनिकशिक्षा अनिवार्या आपतिता। विष्टया भारत देशनायकाः गया. प्राचलत् तदा बहिः स्थिताः पाश्र्ववर्तिनः पादपाः अपि विपरीत दिशायां धावन्तः