________________ 234] संस्कृत-प्रवेशिका [4: दिवादि; 5: स्वादि नश् (प, मष्ट०) नश्यति, नश्यतु, अनश्यत् , नश्येत, नशिष्यति / नाशयति, नश्यते नृत् (प, नाचना) नृत्यति, नृत्यतु, अनृत्यत्, नत्येत्, नतिष्यति / नर्तयति, नत्यते पुष्' (प, पुष्ट०) पुष्यति, पुष्यतु, अपुष्यत्, पुष्येत, पोक्षयति / पोषयति, पुष्यते प्री' (मा, प्रसन्न) प्रीयते, प्रीयताम, अप्रीयत, प्रीयेत, प्रेष्यते / प्रायषति, प्रीयते बुध (आ, जानना ) बुध्यते, बुध्यताम्, अबुध्यत, बुध्येत, भोत्स्यते / बोधयति, बुध्यते घ्रम् (प, धूमना) भ्राम्यति, भ्राम्यतु, अभ्राम्यव, भ्राम्येत्, भ्रमिष्यति / भ्रमयति, मुह (प, मोह ) मुह्यति, मुह्यतु, अमुह्मद, मुह्येद, मोहिष्यति / मोहयति, मुह्यते युज् (आ, ध्यान०) युज्यते, युज्यताम्, अयुज्यत, युज्येत, योक्यते / योजयति, युज्यते युध (आ, लड़ना) युध्यते, युध्यताम्, अयुध्यत, युध्येत, योत्स्यते / योधयति, युध्यते 'रज (उ, प्रसन्न०) रज्यति, रज्यतु, अरज्यत्, रज्येत्, रक्ष्यति / रज्जयति, रज्यते रुष् (प, रुष्ट०) रुष्यति, रष्यतु, अरुष्यत्, रुष्येत, रोषिष्यति / रोषयति, रष्यते ली (आ, लीन०) लीयते, लीयताम्, अलीयत, लीयेत, लेष्यते / लाययति, लीयते लुप (प, लुप्त०) लुप्यति, लुप्यतु, अलुप्यत्, लुप्त, लोपिष्यति / लोपयति, तुप्यते नुभ् (प, लोभ०) लुभ्यति, लुभ्यत, अलुभ्यत्, लुभ्येत, लोभिष्यति / लोभयति, लुभ्यते विद् (आ, होना) विद्यते, विद्यताम्, अविद्यत, विद्येत, वेत्स्यते / वेदयति, विद्यते / व्यधु (प,बींधना) विष्यति, विध्यतु, अविध्यत, विध्येत्, व्यत्स्यति / व्याधयति, विध्यते शम् (प, शान्त०) शाम्यति, शाम्यतु, अशाम्यद, शाम्येव, शमिध्यति / शमयति,शम्यते शुध (प, शुद्ध) शुध्यति, शुध्यतु, अशुध्यद, शुध्येत, शोत्स्यति / शोषयति, शुध्यते शुषु (प, सूखना ) शुष्यति, शुष्यतु, अशुष्यत्, शुध्येत्, शोक्ष्यति / शोषयति, शुष्यते श्रम्, (प, श्रम०) थाम्यति, श्राम्यतु, अश्राम्यत्, श्राम्येव, अमिष्यति / श्रम्य ति, धम्यते श्लिषु (प, मालिंगन) शिलष्यति, शिलष्यतु, अश्लिष्यत्, श्लिष्येत्, श्लेष्यति / सिधु (प, पूरा०) सिध्यति, सिध्यतु, असिध्यत्, सिध्येत्, सेत्स्यति / साधयति, सिध्यते सिव (प, सीना) सीम्यति, सीव्यतु, असीव्यत्, सीव्येत्, सेविष्यति / सेवयति, सीव्यते स्निह, (प,स्नेह०) स्निाति, स्निातु, अस्निात्, स्निात, स्नेहिष्यति / स्नेहयति, हृष (प, खुश होना) हृष्यति, हृष्यतु, अहृष्यत्, हृष्येत्, हर्षिष्यति / हर्षयति, इष्यते पञ्चम गण (स्वादि)आप् (प, जाना) आप्नोति,आप्नोतु,आप्नोत् ,आप्नुयात्,आप्स्यति / आपयति, आप्यते चि (प, चुनना) चिनोति, चिनोतु, अचिनोत्, चिनुयात्, चेष्यति / चाययति चीयते (मा, चुनना) चिनुते, चिनुताम्, अचिन्त, चिन्वीत, चेष्यते / चायवति, चीयते lililin 6 : तुदादि] परिशिष्ट: 1: धातुकोष [235 दु (प, दुःखित होना) दुनोति, दुनोतु, अदुनोत् दुनुयात्, दोष्यति / दावयति, यते धु (उ, हिलाना) धुनोति, धुनोतु, अधुनोत्, धुनुयात्, धोष्यति / घावयति, धूयते '(उ, चुनना) वृणोति, वृणोतु, अवृणोत्, वृणुयात्, परिष्यति / वारयति, वियते शक् (प, सकना) शक्नोति, शक्नोतु, अशक्नोत्, शझ्नुयात्, शक्ष्यति / शाकयति, प्राक्यते साधु (प, पूरा०) सानोति, साधनोतु, असाध्नोत्, साध्नुयात्, सात्स्यति / साधयति षष्ठ गण ( तुदादि)-- इषु (प, चाहना) इच्छति, इच्छतु, ऐच्छत्, इच्छेत्, एषिष्यति / एषयति, इष्यते उज्म् (प, छोड़ना)उज्झति,उजातु, बोझत्, उज्जोत्,उजिमष्यति / उज्नयति, उज्जयते कुत् (प, काटना) कृन्तति, कन्ततु, अकृन्तत्, कृन्तेत्, कतिष्यति / कर्तयति, कृत्यते क (प, विखेरना) किरति, किरतु, अकिरत्, किरेत्, करिष्यति / कारयति, कीर्यते क्षिप् (उ, फेकना) क्षिपति, क्षिपनु, अक्षिपत्, क्षिपेत, क्षेप्स्यति / क्षेपयति, क्षिप्यते गुम्फ (प, Dथना) गुम्फति, गुम्फनु, अगुम्फत् , गुम्फेत, गुम्फिष्यति / गुम्फयति, मुम्पयते तुद् (उ, दुःव०) तुदति, तुदतु, अतुदत्, तुबेत्, तोत्स्यति / तोदयति, तुद्यते त्रुट् (प, टूटना) त्रुटति, तुटतु, अत्रुटत्, टेत, त्रुटिष्यति / त्रोटयति, ट्यते विश् (उ, कहना ) दिशति, दिशतु, अदिशत्, दिशेत्, देश्यति / देशयति, विश्यते दृ (आ, आदर०) आ + द्रियते, द्वियताम्, अद्वियत, द्रियेत, दरिष्यते / दरयति, द्रियते नुद (उ, प्रेरणा.) नुवति-ते, नुदतु, अनुदत्, नुवेत्, नोत्स्यति / नोदयति, नुयते प्रच्छ (प, पूछना) पृच्छति, पृच्छतु, अपृच्छत्, पृच्छत्, प्रक्ष्यति / प्रच्छ्यति, पृष्ठवते भ्रस्ज् (उ,भूनना) भृज्जति, भृज्जतु, अभृज्जत्, भृज्जेत्, प्रक्ष्यति / प्रज्जयति, प्रज्यते गस्ज् (प, डूबना) मज्जति, मज्जतु, अमज्ज़त्, मज्जेत्, मक्ष्यति / मज्जयति, मज्ज्यते मिल (उ, मिलना) मिलति, मिलतु, अमिलन,मिलेत, मेलिष्यति / मेलयति, मिल्यते मुच (उ, छोड़ना) मुवति, मुखातु, अमुञ्चत्, मुख्यक, मोक्ष्यति / मोचयति, मुण्यते मृ (मा, मरना) म्रियते, नियताम्, अम्रियत, नियेत, मरिष्यति / मारयति, म्रियते लस्जु (बा, लज्जित०) लज्जते, सज्जताम्, अलज्जत, लज्जेत, लज्जिष्यते / मज्जयति लिखु (प, लिखना) लिखति, लिखतु, अलिखत, लखेत, लेखिष्यति / लेखपति, लिण्यते लिए (उ, लीपना) लिम्पति, लिम्पतु, अलिम्पत, लिम्पेत, लेप्स्यति / लेपयति, लिप्यते विद् (उ, पाना) विन्दति, विन्दतु अविन्दत्, विन्देत्, बेदिष्यति / वेदयति, विद्यते विश् (प, घुसना) प्र+विशति, विशतु, बविशत्, विशेष, वेष्यति / वेशयति, विश्यते सिन् (उ, सींचना) सिंचति, सिंचतु, असिंचन, सिंचेत्, सेक्ष्यति / सेचयति, शिष्यते सृज् (प, बनाना ) सृजति, सृजतु, असृजत्, सृजेत् लक्ष्यति / सर्जयति, गाने 1. पुष् ( 6, प, पुष्ट करना) पुष्णाति / (10, उ, पालना ) पोषयति-ते / 2. प्री (6, उ, प्रसन्न करना) प्रीणाति / (10, उ, प्रसन्न करना) प्रीणपति-ते 3. युज् (7, उ, मिलाना ) युनक्ति / (10, उ, लगाना) योजयति-ते। 1. वृ (E, आ, छाँटना ) वृणीते / (10. उ, हटागा) पारयति /