________________
१६
(ग) समवायाङ्ग सू० १३३१० ६८ | १ (घ) महावीर चरियं २०३०७१।१
८. देवोऽभूदिति द्वितीयः
८५.
८. प्रान्ते प्राप्य सहस्रारमभूत्सूर्यप्रभोऽमरः । ९०. पुत्ता घर्णजयस्सा पुट्टिल परियाउ कोटि सम्ब
९१. सत्तरसागरोवमट्टितीतो
(ख) आवश्यक मलय० २५१ १२. जावश्यक नियुक्ति गा० ४४६ (ख) आवश्यक पूर्णि० पृ० २३५
(ग) त्रिषष्टि १०।१।२१७
(घ) आवश्यक मलय० २५१
(क) ततो नन्दनाभिधानो राजसूनुः छत्राग्रनगर्यां जज्ञ े इति
(ख) आवश्यक मलय० वृ० २५२।१
२३. (क) पणवीसाउ सबसहस्सा
(ख) आवश्यक मल० वृ० प० २५२ २४. आवश्यक पूर्णि० २३५
१५. (क) आवश्यक नियुक्ति गा० ४५० (ख) आवश्यक चूर्णि १० २३५
(ग) आवश्यक मलय वृ० प० २५२ (ब) समवायाङ्ग अभय० १३६० १०९९
९६ (क) आवश्यक चूर्णि २३५
(ख) आवश्यक मलयगिरिवृत्ति १० २५२
७. (क) आवश्यक नियुक्ति गा० ४५०
-समवायाङ्ग, अभयदेव वृत्ति १३६५० १९ -उत्तरपुराण ७४१२४१२४५९ - आवश्यक नियुक्ति गा० ४४९ आवश्यक पूर्णि० २३५
(अ) माणकुटग्गा कोडालस गुसमाहणी अत्थि ।
तस्य परे उबवन्नो देवानंदाद कुच्छिसि ॥
- समवायाङ्ग अभयदेववृत्ति १३६ स० प० ९९
- आवश्यक नियुक्ति गा० ४४६
(ख) आवश्यक चूर्णि पृ० २३५
(ग) समवायाङ्ग अभयदेव वृ० १३६ स० प० ६६
६८. ततो ब्राह्मणकुण्डग्रामे ऋषभदत्सब्राह्मणस्य भार्याया देवानन्दाभिधानाया. कुक्षानुत्पन्न इति पञ्चमः
- समवायाङ्ग अ० १३६१० १२
- आवश्क नियुक्ति गा० ४५७
1
२१. "चइस्सामि" त्ति यतस्तीर्थकर सुराः पर्यन्तसमये अधिकतरं कान्तिमन्तो भवन्ति विशिष्टतीर्थंकरत्वलाभात् शेषाणां तु षण्मासावशेषे काले कान्त्यादिहानिर्भवति, उक्त :
माल्यस्लानिः कल्पवृक्षप्रकम्प | श्री हीनाशो वाससा चोपरागः ।
वैभ्यं तन्द्रा कामरागोङ्गमङ्गो दृष्टि भ्रान्तिवेपथुश्चारतिश्च ॥ १ ॥ इति
कल्पसूत्र टिप्पण, आचार्य पृथ्वीचन्द्र सू० ३ १० १