________________
१. श्राम्यन्तीति श्रमणाः, तपस्यन्तीत्यर्थः
-दशवकालिक हारिभद्रीया, टीका प०६८ १०, ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः ।
धर्मस्याय प्रयत्नस्य, षण्णां भग इतीङ्गगना ॥ ११. (क) भगशब्देन ऐश्वर्यरूपयशः श्री धर्मप्रयत्ला अभिधीयंते, ते यस्यास्ति स भगवान्-भगो।
(ख) जसादी भण्णइ, सो जस्स अत्थि सो भगवं भण्णइ -दशवकालिक, जिनदास चूणि पृ० १३१ १२. भग्गरागो भग्गदोसो भग्गमोहो अनासवो । भग्गास्सपापको धम्मो भगवा तेन वुच्चति ।
-विसुखिमग्गो ७१५६ १३. महंतो यसोगुणेहिं वीरोत्ति महावीरो।
-दशवकालिक, जिनदास, चूणि पृ० १३२ १४. महावीरेण-"शूर वीर विक्रान्ता" विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः ।
-दशवकालिक, हारिभद्रीया टीका ५० १३७ १५. सहसंमइए समणे भोमं भयभेरवं उरालं अचलय परीसहसहतिकट्टु देवेहिं से नाम कयं समणे भगवं महावीरे।
-आचाराग २।३।४०० प० ३८६ १६. हत्थस्स उत्तरातो हत्युत्तरातो, गणणं वा पडुच्च हत्यो उत्तरो जासि तातो हत्थुत्तरातो-उत्तरफग्गुणीतो,
-कल्पसूत्र चूणि सू० १ पृ० १०२ १७. (क) हस्त उत्तरो यासां ताः।
-आचार्य पृथ्वीचन्द्र, कल्पसूत्र टिप्पण सू० २ पृ० १ (ख) हस्त उत्तरो अग्रवर्ती यासां वा ता हस्तोत्तरा-उत्तरा-फाल्गुन्यः
-कल्पार्थ बोधिनी टीका प०१३३१ १५. लघुक्षेत्रसमास, गाथा ६० १६. काललोक प्रकाश. सर्ग २६ श्लोक ४४ २०. काल लोक प्रकाश, सर्ग २६ श्लोक ४५ २१. लघुक्षेत्रसमास, गाथा ६० २२. जम्बूद्वीप प्रज्ञप्ति सटीक ९८१ २३. (क) जम्बूद्वीप प्रज्ञप्ति सटीक पत्र ६८-२
(ख) भगवती शतक १, उद्दे० ८, सू० ६४ भाग १ पत्र ६२-६३ (ग) बनान्येकजातीय वृक्षाणि ।
-कल्पसूत्र, सन्देहविषौषधिः १०७५ २४. जम्बूद्वीप प्रज्ञप्ति २५. काललोक प्रकाश, पृष्ठ १४६ २६. (क) जम्बूद्वीप प्रज्ञप्ति, वक्षस्कार
(ख) काललोक प्रकाश, पृ० १७६ २७. काललोक प्रकाश पृ० १८५ २८. काललोक प्रकाश पृ० ५६२ २६. काललोक प्रकाश पृ० ६०६ ३०. जम्बूद्वीप-प्रशप्ति सटीक, पत्र ११८-१७१ तक